Word for Word Index
- yaḥ ca asmi
- como Eu sou — Bhagavad-gītā 18.55
- yaḥ ayam
- este sistema — Bhagavad-gītā 6.33
- yaḥ saḥ
- aquela que — Bhagavad-gītā 8.20
- yaḥ yaḥ
- quem quer que seja — Bhagavad-gītā 7.21
- yaḥ
- qualquer um que — Bhagavad-gītā 2.19, Bhagavad-gītā 3.6, Bhagavad-gītā 4.9, Bhagavad-gītā 8.13, Bhagavad-gītā 8.14, Bhagavad-gītā 10.3, Bhagavad-gītā 10.7, Bhagavad-gītā 13.24, Bhagavad-gītā 13.30, Bhagavad-gītā 15.1, Bhagavad-gītā 15.19, Bhagavad-gītā 16.23, Bhagavad-gītā 18.11, Bhagavad-gītā 18.16, Bhagavad-gītā 18.67, Bhagavad-gītā 18.68
- qualquer um que — Bhagavad-gītā 2.19, Bhagavad-gītā 12.15, Bhagavad-gītā 13.28
- aquele que — Bhagavad-gītā 2.21, Bhagavad-gītā 2.57, Bhagavad-gītā 3.7, Bhagavad-gītā 3.12, Bhagavad-gītā 3.17, Bhagavad-gītā 3.42, Bhagavad-gītā 4.14, Bhagavad-gītā 4.18, Bhagavad-gītā 4.18, Bhagavad-gītā 5.5, Bhagavad-gītā 5.23, Bhagavad-gītā 5.24, Bhagavad-gītā 5.27-28, Bhagavad-gītā 6.1, Bhagavad-gītā 6.31, Bhagavad-gītā 6.32, Bhagavad-gītā 6.47, Bhagavad-gītā 8.5, Bhagavad-gītā 8.9, Bhagavad-gītā 12.17, Bhagavad-gītā 13.1-2, Bhagavad-gītā 14.22-25, Bhagavad-gītā 14.26, Bhagavad-gītā 18.70
- quem — Bhagavad-gītā 2.71, Bhagavad-gītā 5.3, Bhagavad-gītā 5.10, Bhagavad-gītā 13.4, Bhagavad-gītā 15.17, Bhagavad-gītā 17.3, Bhagavad-gītā 18.71
- aquele — Bhagavad-gītā 3.16
- qualquer um — Bhagavad-gītā 5.24
- quem quer que — Bhagavad-gītā 6.30, Bhagavad-gītā 9.26
- aquele que — Bhagavad-gītā 11.55, Bhagavad-gītā 12.13-14, Bhagavad-gītā 14.22-25, Śrī īśopaniṣad 6, Śrī īśopaniṣad 14
- quem — Bhagavad-gītā 12.15
- todo aquele que — Bhagavad-gītā 12.16
- alguém que — Bhagavad-gītā 12.17
- que — Bhagavad-gītā 17.11
- a pessoa que — Śrī īśopaniṣad 11
- aquele que é — Śrī īśopaniṣad 16