Synonyma
- abhibhavati
- změní se — Bg. 1.39
- abhibhavāt
- když převládne — Bg. 1.40
- adharma
- bezbožnost — Bg. 1.40, Śrīmad-bhāgavatam 1.15.37, Śrīmad-bhāgavatam 1.17.24, Śrīmad-bhāgavatam 1.17.28, Śrīmad-bhāgavatam 1.17.33, Śrīmad-bhāgavatam 1.18.6, Śrīmad-bhāgavatam 2.1.32, Śrīmad-bhāgavatam 2.7.39, Śrīmad-bhāgavatam 7.15.42, Śrī caitanya-caritāmṛta Antya 4.28
- bezbožné — Śrīmad-bhāgavatam 1.14.5
- zásady bezbožnosti — Śrīmad-bhāgavatam 1.15.45
- principy bezbožnosti — Śrīmad-bhāgavatam 1.17.32, Śrīmad-bhāgavatam 6.1.47
- bezbožné zásady — Śrīmad-bhāgavatam 1.17.40, Śrī caitanya-caritāmṛta Madhya 20.219
- bezbožnosti — Śrīmad-bhāgavatam 4.13.39, Śrīmad-bhāgavatam 12.1.38, Śrīmad-bhāgavatam 12.3.24
- bezbožnému — Śrīmad-bhāgavatam 4.24.41
- bezbožným způsobem — Śrīmad-bhāgavatam 10.49.22
- bezbožnému jednání — Śrīmad-bhāgavatam 11.10.27-29
- bezbožná — Śrī caitanya-caritāmṛta Ādi 3.61
- adharmaḥ
- bezbožnost — Bg. 1.39, Śrīmad-bhāgavatam 1.18.33, Śrīmad-bhāgavatam 3.12.25, Śrīmad-bhāgavatam 4.13.44, Śrīmad-bhāgavatam 5.5.19, Śrīmad-bhāgavatam 6.2.2, Śrīmad-bhāgavatam 6.18.38, Śrīmad-bhāgavatam 8.20.4, Śrīmad-bhāgavatam 10.43.38, Śrīmad-bhāgavatam 10.44.9, Śrīmad-bhāgavatam 11.13.3, Śrīmad-bhāgavatam 11.21.15
- osobnost bezbožnosti — Śrīmad-bhāgavatam 1.17.25
- hříšné činnosti — Śrīmad-bhāgavatam 1.17.38
- nespravedlnost — Śrīmad-bhāgavatam 3.21.55
- principy bezbožnosti — Śrīmad-bhāgavatam 6.1.40
- odklon od usměrňujících zásad — Śrīmad-bhāgavatam 6.1.43
- bezbožné činnosti — Śrīmad-bhāgavatam 6.1.45
- bezbožnost. — Śrīmad-bhāgavatam 6.16.42
- co je v rozporu s náboženstvím — Śrīmad-bhāgavatam 9.4.39-40
- bezbožný čin — Śrīmad-bhāgavatam 10.44.7, Śrīmad-bhāgavatam 10.78.29
- anupaśyāmi
- vidím — Bg. 1.31
- api
- ani. — Śrīmad-bhāgavatam 4.28.62, Śrīmad-bhāgavatam 11.12.9
- kéž — Śrīmad-bhāgavatam 5.8.17
- znovu — Śrīmad-bhāgavatam 5.10.14
- byť i — Śrīmad-bhāgavatam 5.17.19
- také (lidské bytosti) — Śrīmad-bhāgavatam 6.9.40
- zvláště — Śrīmad-bhāgavatam 7.7.15, Śrī caitanya-caritāmṛta Ādi 4.116
- třebaže nevyjevený obyčejným očím — Śrīmad-bhāgavatam 7.13.11
- jakož i — Śrīmad-bhāgavatam 8.2.14-19, Śrīmad-bhāgavatam 10.53.37, Śrīmad-bhāgavatam 10.72.8
- ačkoliv (jsem v takové situaci) — Śrīmad-bhāgavatam 8.2.32
- ač — Śrīmad-bhāgavatam 8.6.28, Śrīmad-bhāgavatam 9.3.12
- ačkoliv totožné — Śrīmad-bhāgavatam 8.9.28
- přemýšlím — Śrīmad-bhāgavatam 8.16.5
- vskutku. — Śrīmad-bhāgavatam 8.16.28
- navzdory této situaci — Śrīmad-bhāgavatam 8.17.17
- běda — Śrīmad-bhāgavatam 9.3.6
- pak — Śrīmad-bhāgavatam 9.15.4
- skutečně. — Śrīmad-bhāgavatam 9.24.44