Skip to main content

Synonyma

saha-agnayaḥ
spolu s bohy ohně — Śrīmad-bhāgavatam 4.2.6
ó bohové ohně — Śrīmad-bhāgavatam 4.2.9
saha anugaiḥ
společně s jejich následovníky — Śrīmad-bhāgavatam 4.19.4
saha-anugam
v doprovodu velkých duší — Śrīmad-bhāgavatam 4.24.24-25
saha-devāḥ
ó polobozi — Śrīmad-bhāgavatam 4.2.9
saha-guhyakāḥ
s Guhyaky — Śrīmad-bhāgavatam 4.4.34
saha
s — Bg. 11.26-27, Bg. 11.26-27, Bg. 13.24, Śrīmad-bhāgavatam 1.4.7, Śrīmad-bhāgavatam 1.4.11, Śrīmad-bhāgavatam 1.8.17, Śrīmad-bhāgavatam 1.9.48, Śrīmad-bhāgavatam 1.17.6, Śrīmad-bhāgavatam 3.1.3, Śrīmad-bhāgavatam 3.6.40, Śrīmad-bhāgavatam 3.13.20, Śrīmad-bhāgavatam 3.21.32, Śrīmad-bhāgavatam 3.29.41, Śrīmad-bhāgavatam 3.31.29, Śrīmad-bhāgavatam 4.1.17, Śrīmad-bhāgavatam 4.3.9, Śrīmad-bhāgavatam 4.8.65, Śrīmad-bhāgavatam 4.22.43, Śrīmad-bhāgavatam 5.1.17, Śrīmad-bhāgavatam 5.1.38, Śrīmad-bhāgavatam 5.6.8, Śrīmad-bhāgavatam 5.8.12, Śrīmad-bhāgavatam 5.8.27, Śrīmad-bhāgavatam 5.10.1, Śrīmad-bhāgavatam 5.10.4, Śrīmad-bhāgavatam 5.11.1, Śrīmad-bhāgavatam 5.16.1, Śrīmad-bhāgavatam 5.16.15, Śrīmad-bhāgavatam 5.18.7, Śrīmad-bhāgavatam 5.18.28, Śrīmad-bhāgavatam 5.18.29, Śrīmad-bhāgavatam 5.19.1, Śrīmad-bhāgavatam 5.21.11, Śrīmad-bhāgavatam 5.22.2, Śrīmad-bhāgavatam 5.22.2, Śrīmad-bhāgavatam 5.22.11, Śrīmad-bhāgavatam 5.24.17, Śrīmad-bhāgavatam 5.25.4, Śrīmad-bhāgavatam 6.5.31, Śrīmad-bhāgavatam 6.7.2-8, Śrīmad-bhāgavatam 6.16.21, Śrīmad-bhāgavatam 6.16.37, Śrīmad-bhāgavatam 6.19.22, Śrīmad-bhāgavatam 6.19.24, Śrīmad-bhāgavatam 7.4.5-7, Śrīmad-bhāgavatam 7.7.45, Śrīmad-bhāgavatam 8.3.31, Śrīmad-bhāgavatam 8.5.24, Śrīmad-bhāgavatam 8.6.3-7, Śrīmad-bhāgavatam 8.6.9, Śrīmad-bhāgavatam 8.10.8, Śrīmad-bhāgavatam 8.16.56, Śrīmad-bhāgavatam 8.24.37, Śrīmad-bhāgavatam 9.4.53-54, Śrīmad-bhāgavatam 9.6.13, Śrīmad-bhāgavatam 9.6.54, Śrīmad-bhāgavatam 9.18.9, Śrīmad-bhāgavatam 10.1.11, Śrīmad-bhāgavatam 10.1.19, Śrīmad-bhāgavatam 10.1.42, Śrīmad-bhāgavatam 10.8.48, Śrī caitanya-caritāmṛta Ādi 7.155, Śrī caitanya-caritāmṛta Ādi 17.169, Śrī caitanya-caritāmṛta Madhya 1.104, Śrī caitanya-caritāmṛta Madhya 1.111, Śrī caitanya-caritāmṛta Madhya 1.114, Śrī caitanya-caritāmṛta Madhya 3.103, Śrī caitanya-caritāmṛta Madhya 13.208, Śrī caitanya-caritāmṛta Madhya 15.178, Śrī caitanya-caritāmṛta Madhya 17.1, Śrī caitanya-caritāmṛta Madhya 18.34, Śrī caitanya-caritāmṛta Madhya 19.229, Śrī caitanya-caritāmṛta Madhya 21.15, Śrī caitanya-caritāmṛta Madhya 22.27, Śrī caitanya-caritāmṛta Madhya 22.111, Śrī caitanya-caritāmṛta Madhya 24.135, Śrī caitanya-caritāmṛta Madhya 24.220, Śrī caitanya-caritāmṛta Madhya 25.217, Śrī caitanya-caritāmṛta Antya 1.136, Śrī caitanya-caritāmṛta Antya 5.85, Śrī caitanya-caritāmṛta Antya 13.134, Śrī caitanya-caritāmṛta Antya 14.86, Śrī caitanya-caritāmṛta Antya 15.33, Śrī caitanya-caritāmṛta Antya 16.88
společně s — Śrīmad-bhāgavatam 1.7.55, Śrīmad-bhāgavatam 1.9.28, Śrīmad-bhāgavatam 1.12.36, Śrīmad-bhāgavatam 2.2.30, Śrīmad-bhāgavatam 2.7.25, Śrīmad-bhāgavatam 2.10.6, Śrīmad-bhāgavatam 3.1.11, Śrīmad-bhāgavatam 3.4.27, Śrīmad-bhāgavatam 3.5.8, Śrīmad-bhāgavatam 3.6.34, Śrīmad-bhāgavatam 3.7.24, Śrīmad-bhāgavatam 3.12.35, Śrīmad-bhāgavatam 3.12.41, Śrīmad-bhāgavatam 3.13.23, Śrīmad-bhāgavatam 3.13.42, Śrīmad-bhāgavatam 3.16.9, Śrīmad-bhāgavatam 4.24.39, Śrīmad-bhāgavatam 5.9.5, Śrīmad-bhāgavatam 5.18.34, Śrīmad-bhāgavatam 6.1.58-60, Śrīmad-bhāgavatam 8.24.13, Śrīmad-bhāgavatam 9.2.34, Śrīmad-bhāgavatam 10.4.43, Śrīmad-bhāgavatam 10.8.37-39, Śrīmad-bhāgavatam 10.11.43
spolu — Śrīmad-bhāgavatam 3.17.4, Śrīmad-bhāgavatam 4.2.18, Śrīmad-bhāgavatam 4.7.56
doprovázen — Śrīmad-bhāgavatam 4.15.9-10, Śrīmad-bhāgavatam 5.1.9
s ní — Śrīmad-bhāgavatam 4.25.57-61
saha ṛṣibhiḥ
se všemi velkými mudrci v čele s Bhṛguem — Śrīmad-bhāgavatam 4.7.7
saha-sārathim
i s jeho vozatajem — Śrīmad-bhāgavatam 4.10.11-12
saha-ṛṣibhiḥ
s velkými mudrci. — Śrīmad-bhāgavatam 4.11.6