Skip to main content

Synonyma

brahma-viṣṇu-śiva- abhidhām
jako Pán Brahmā, Pán Viṣṇu nebo Pán Śiva. — Śrīmad-bhāgavatam 8.7.23
brahma-bandhuḥ
Vāmanadeva v podobě brāhmaṇyŚrīmad-bhāgavatam 8.21.10
brahma
Nejvyšší — Bg. 4.24, Bg. 5.6, Bg. 18.50, Śrīmad-bhāgavatam 1.15.44, Śrīmad-bhāgavatam 3.5.36, Śrīmad-bhāgavatam 3.10.12, Śrīmad-bhāgavatam 5.12.11, Śrīmad-bhāgavatam 8.3.20-21, Śrīmad-bhāgavatam 8.12.5
védské poznání — Śrīmad-bhāgavatam 1.1.1, Śrīmad-bhāgavatam 8.24.61
Pán Brahmā — Śrīmad-bhāgavatam 4.1.15, Śrīmad-bhāgavatam 4.1.26-27, Śrīmad-bhāgavatam 4.7.22, Śrīmad-bhāgavatam 6.13.2, Śrīmad-bhāgavatam 8.7.12, Śrīmad-bhāgavatam 8.8.27, Śrīmad-bhāgavatam 10.2.42, Śrī caitanya-caritāmṛta Antya 3.262
neosobní Brahman — Śrīmad-bhāgavatam 4.24.60, Śrīmad-bhāgavatam 8.7.24, Śrī caitanya-caritāmṛta Ādi 1.3, Śrī caitanya-caritāmṛta Ādi 2.5, Śrī caitanya-caritāmṛta Ādi 2.6, Śrī caitanya-caritāmṛta Ādi 2.60, Śrī caitanya-caritāmṛta Madhya 20.157
Nejvyššímu — Śrīmad-bhāgavatam 8.3.26
největší — Śrīmad-bhāgavatam 8.5.32
védská písma — Śrīmad-bhāgavatam 8.5.41
všeprostupující Absolutní Pravda — Śrīmad-bhāgavatam 8.12.7
nejvyšší, Absolutní Pravdu, Brahman — Śrīmad-bhāgavatam 8.12.9
veškerou transcendentální literaturu — Śrīmad-bhāgavatam 8.24.56
brahma-vādinām
následovníků védských zásad. — Śrīmad-bhāgavatam 8.23.13
brahma-tejaḥ
stejně mocný jako brahmāstraŚrīmad-bhāgavatam 8.11.36
brahma-ādayaḥ
významní polobozi, v čele s Pánem Brahmou — Śrīmad-bhāgavatam 8.3.22-24
velké osobnosti v jejichž čele byl Pán Brahmā — Śrīmad-bhāgavatam 8.21.5
velké osobnosti, jako je Pán Brahmā — Śrīmad-bhāgavatam 8.23.7
brahma-vidām
těch, kdo jsou důkladně obeznámeni s transcendentální vědou (brahma- vidyā) — Śrīmad-bhāgavatam 8.20.10
brahma-vādibhiḥ
mocnými brāhmaṇy.Śrīmad-bhāgavatam 8.15.28
brahma-vādinaḥ
věrní oddaní. — Śrīmad-bhāgavatam 8.1.20
protože tito mudrci znají védské obřady — Śrīmad-bhāgavatam 8.8.2
brahma-ṛṣīṇām
vznešených bráhmanských mudrců — Śrīmad-bhāgavatam 8.18.29
param brahma
Nejvyšší Brahman, Absolutní Pravda — Śrīmad-bhāgavatam 8.24.38
brahma-īśāna-purogamāḥ
v čele s Pánem Brahmou a Pánem Śivou — Śrīmad-bhāgavatam 8.4.1
brahma-ṛṣīn
velkých ṛṣiůŚrīmad-bhāgavatam 8.4.17-24
brahma-sabhām
do sněmovny Pána Brahmy — Śrīmad-bhāgavatam 8.5.17-18
yat brahma
která je neosobním Brahmanem — Śrīmad-bhāgavatam 8.7.31
brahma- ādayaḥ
dokonce i takové osoby, jako je Pán Brahmā — Śrīmad-bhāgavatam 8.7.34
brahma-putraiḥ
se syny Brahmy, jako je Vasiṣṭha — Śrīmad-bhāgavatam 8.10.32-34
brahma-sāvarṇiḥ
Brahma-sāvarṇi — Śrīmad-bhāgavatam 8.13.21
brahma-tejaḥ-samedhitam
nyní obdařeného neobyčejnou duchovní silou, brahma-tejas — Śrīmad-bhāgavatam 8.15.29
brahma-sūtram
posvátnou šňůru — Śrīmad-bhāgavatam 8.18.14
brahma-varcasena
svou září Brahmanu — Śrīmad-bhāgavatam 8.18.18
brahma-ṛṣi-gaṇa-sañjuṣṭām
plné vznešených bráhmanských mudrců — Śrīmad-bhāgavatam 8.18.18
brahma- tanum
přijal podobu brāhmaṇy-brahmacārīnaŚrīmad-bhāgavatam 8.20.12
brahma-dṛṣṭam
když to posoudí brāhmaṇovéŚrīmad-bhāgavatam 8.23.14
brahmā
Pán Brahmā — Śrīmad-bhāgavatam 3.11.35, Śrīmad-bhāgavatam 3.16.13, Śrīmad-bhāgavatam 3.22.2, Śrīmad-bhāgavatam 3.24.12, Śrīmad-bhāgavatam 3.26.69, Śrīmad-bhāgavatam 4.7.14, Śrīmad-bhāgavatam 4.15.9-10, Śrīmad-bhāgavatam 4.15.16, Śrīmad-bhāgavatam 6.4.45, Śrīmad-bhāgavatam 7.9.3, Śrīmad-bhāgavatam 7.10.25, Śrīmad-bhāgavatam 7.10.62, Śrīmad-bhāgavatam 8.7.45, Śrīmad-bhāgavatam 8.23.20-21, Śrīmad-bhāgavatam 8.23.26-27, Śrīmad-bhāgavatam 9.3.31, Śrīmad-bhāgavatam 9.14.13, Śrīmad-bhāgavatam 10.1.19, Śrī caitanya-caritāmṛta Ādi 1.67, Śrī caitanya-caritāmṛta Ādi 2.31, Śrī caitanya-caritāmṛta Ādi 2.35, Śrī caitanya-caritāmṛta Ādi 2.48, Śrī caitanya-caritāmṛta Ādi 5.141, Śrī caitanya-caritāmṛta Ādi 17.331, Śrī caitanya-caritāmṛta Madhya 2.82, Śrī caitanya-caritāmṛta Madhya 7.124, Śrī caitanya-caritāmṛta Madhya 20.291, Śrī caitanya-caritāmṛta Madhya 20.304, Śrī caitanya-caritāmṛta Madhya 20.306, Śrī caitanya-caritāmṛta Madhya 20.317, Śrī caitanya-caritāmṛta Madhya 21.8, Śrī caitanya-caritāmṛta Madhya 21.10, Śrī caitanya-caritāmṛta Madhya 21.24, Śrī caitanya-caritāmṛta Madhya 21.36, Śrī caitanya-caritāmṛta Madhya 21.61, Śrī caitanya-caritāmṛta Madhya 21.62, Śrī caitanya-caritāmṛta Madhya 21.65, Śrī caitanya-caritāmṛta Madhya 25.95
śrī-brahmā uvāca
Pán Brahmā řekl — Śrīmad-bhāgavatam 7.3.17, Śrīmad-bhāgavatam 7.4.2, Śrīmad-bhāgavatam 7.8.40, Śrīmad-bhāgavatam 7.10.26, Śrīmad-bhāgavatam 8.5.26, Śrīmad-bhāgavatam 8.6.8, Śrīmad-bhāgavatam 8.22.21, Śrīmad-bhāgavatam 9.4.53-54
Pán Brahmā se modlil — Śrīmad-bhāgavatam 8.17.25
brahmā-ādayaḥ
polobozi, v čele s Brahmou, Śivou, Indrou a Candrou — Śrīmad-bhāgavatam 8.3.30