Skip to main content

Word for Word Index

abhijānāti
podem compreender — Bhagavad-gītā 7.25
na abhijānāti
não conhece — Bhagavad-gītā 7.13
abuddhayaḥ
pessoas menos inteligentes — Bhagavad-gītā 7.24
acalām
firme — Bhagavad-gītā 7.21
nara-adhamāḥ
os mais baixos da humanidade — Bhagavad-gītā 7.15
sa-adhibhūta
e o princípio governante da manifestação material — Bhagavad-gītā 7.30
adhidaivam
que governa todos os semideuses — Bhagavad-gītā 7.30
sa-adhiyajñam
e que governa todos os sacrifícios — Bhagavad-gītā 7.30
adhyātmam
transcendentais — Bhagavad-gītā 7.29
aham
Eu — Bhagavad-gītā 2.12, Bhagavad-gītā 3.23, Bhagavad-gītā 3.24, Bhagavad-gītā 4.1, Bhagavad-gītā 4.5, Bhagavad-gītā 4.11, Bhagavad-gītā 6.30, Bhagavad-gītā 7.6, Bhagavad-gītā 7.8, Bhagavad-gītā 7.12, Bhagavad-gītā 7.25, Bhagavad-gītā 7.26, Bhagavad-gītā 9.4, Bhagavad-gītā 9.16, Bhagavad-gītā 9.16, Bhagavad-gītā 9.16, Bhagavad-gītā 9.16, Bhagavad-gītā 9.16, Bhagavad-gītā 9.16, Bhagavad-gītā 9.16, Bhagavad-gītā 9.16, Bhagavad-gītā 9.17, Bhagavad-gītā 9.19, Bhagavad-gītā 9.19, Bhagavad-gītā 9.19, Bhagavad-gītā 9.24, Bhagavad-gītā 9.26, Bhagavad-gītā 9.29, Bhagavad-gītā 10.1, Bhagavad-gītā 10.8, Bhagavad-gītā 10.20, Bhagavad-gītā 10.42, Bhagavad-gītā 12.6-7, Bhagavad-gītā 15.13, Bhagavad-gītā 15.14, Bhagavad-gītā 15.15, Bhagavad-gītā 16.19, Bhagavad-gītā 18.66, Bhagavad-gītā 18.70, ŚB 1.6.21, ŚB 2.9.32, ŚB 3.4.11, ŚB 3.4.20, ŚB 3.16.8, ŚB 3.16.9, ŚB 3.16.11, ŚB 3.16.11, ŚB 3.21.23, ŚB 3.21.32, ŚB 3.25.38, ŚB 3.29.21, ŚB 3.29.24, ŚB 3.32.42, ŚB 4.7.50, ŚB 4.7.51, ŚB 4.9.19, ŚB 4.20.16, ŚB 4.20.16, ŚB 4.28.54, ŚB 4.30.8, ŚB 4.30.10, ŚB 5.3.17, ŚB 5.3.17, ŚB 5.5.21-22, ŚB 5.5.23, ŚB 6.4.44, ŚB 6.9.47, ŚB 7.9.52
Eu — Bhagavad-gītā 7.2, Bhagavad-gītā 10.11
Eu sou. — Bhagavad-gītā 7.10, Bhagavad-gītā 10.23, Bhagavad-gītā 10.29, Bhagavad-gītā 10.32, Bhagavad-gītā 10.36, Bhagavad-gītā 10.38
Eu sou — Bhagavad-gītā 7.11, Bhagavad-gītā 7.17, Bhagavad-gītā 8.14, Bhagavad-gītā 10.2, Bhagavad-gītā 10.20, Bhagavad-gītā 10.21, Bhagavad-gītā 10.21, Bhagavad-gītā 10.24, Bhagavad-gītā 10.25, Bhagavad-gītā 10.28, Bhagavad-gītā 10.29, Bhagavad-gītā 10.30, Bhagavad-gītā 10.30, Bhagavad-gītā 10.31, Bhagavad-gītā 10.32, Bhagavad-gītā 10.33, Bhagavad-gītā 10.33, Bhagavad-gītā 10.34, Bhagavad-gītā 10.35, Bhagavad-gītā 10.35, Bhagavad-gītā 10.36, Bhagavad-gītā 10.39, Bhagavad-gītā 15.15, Bhagavad-gītā 15.18, ŚB 3.9.42, ŚB 3.16.6
Eu. — Bhagavad-gītā 7.21, Bhagavad-gītā 9.7, Bhagavad-gītā 9.22, Bhagavad-gītā 9.29, Bhagavad-gītā 15.15
ahaṅkāraḥ
falso ego — Bhagavad-gītā 7.4, Bhagavad-gītā 13.6-7, ŚB 3.26.61, ŚB 3.27.13
ajam
não nascido — Bhagavad-gītā 7.25
ajānantaḥ
sem conhecer — Bhagavad-gītā 7.24
akhilam
inteiramente. — Bhagavad-gītā 7.29
alpa-medhasām
daqueles de pouca inteligência — Bhagavad-gītā 7.23
analaḥ
fogo — Bhagavad-gītā 7.4, ŚB 1.19.3, ŚB 3.8.11, ŚB 3.25.33, ŚB 4.21.35
anta-vat
perecível — Bhagavad-gītā 7.23
anta-gatam
completamente erradicado — Bhagavad-gītā 7.28
ante
após — Bhagavad-gītā 7.19
anuttamam
a mais excelente. — Bhagavad-gītā 7.24
anuttamām
o mais elevado — Bhagavad-gītā 7.18
anya
a outros — Bhagavad-gītā 7.20
anyat
mais nada — Bhagavad-gītā 7.2
anyat kiñcit
nenhuma outra coisa — Bhagavad-gītā 7.7
anyām
outra — Bhagavad-gītā 7.5
apahṛta
roubado — Bhagavad-gītā 7.15, ŚB 4.7.30
aparā
inferior — Bhagavad-gītā 7.5
api
mesmo — Bhagavad-gītā 1.32-35, Bhagavad-gītā 1.37-38, Bhagavad-gītā 2.5, Bhagavad-gītā 2.8, Bhagavad-gītā 2.29, Bhagavad-gītā 3.31, Bhagavad-gītā 4.15, Bhagavad-gītā 4.36, Bhagavad-gītā 5.4, Bhagavad-gītā 5.11, Bhagavad-gītā 6.25, Bhagavad-gītā 6.44, Bhagavad-gītā 7.30, Bhagavad-gītā 9.30, Bhagavad-gītā 11.32, Bhagavad-gītā 13.23, Bhagavad-gītā 18.17, Bhagavad-gītā 18.60, ŚB 1.6.23, ŚB 1.6.24, ŚB 1.9.16, ŚB 1.18.13, ŚB 1.19.28, ŚB 1.19.39, ŚB 2.3.21, ŚB 2.7.38, ŚB 2.7.41, ŚB 2.8.13, ŚB 3.15.48, ŚB 3.16.6, ŚB 3.16.29, ŚB 3.16.37, ŚB 3.17.25, ŚB 3.21.14, ŚB 3.22.12, ŚB 3.28.34, ŚB 3.28.39, ŚB 3.28.40, ŚB 3.30.5, ŚB 3.33.6, ŚB 3.33.6, ŚB 4.2.12, ŚB 4.2.34, ŚB 4.3.1, ŚB 4.3.13, ŚB 4.3.16, ŚB 4.6.23, ŚB 4.6.26, ŚB 4.7.44, ŚB 4.7.56, ŚB 4.7.57, ŚB 4.8.6, ŚB 4.8.37, ŚB 4.8.69, ŚB 4.9.9, ŚB 4.9.10, ŚB 4.9.49, ŚB 4.12.26, ŚB 4.12.35, ŚB 4.12.43, ŚB 4.13.28, ŚB 4.14.10, ŚB 4.16.13, ŚB 4.16.13, ŚB 4.18.11, ŚB 4.19.39, ŚB 4.20.28, ŚB 4.24.54, ŚB 4.24.57, ŚB 4.29.32, ŚB 4.29.51, ŚB 4.29.57, ŚB 4.29.76-77, ŚB 4.30.19, ŚB 4.31.10, ŚB 4.31.12, ŚB 5.1.17, ŚB 5.3.7, ŚB 5.5.25, ŚB 5.6.15, ŚB 5.9.11, ŚB 5.14.3, ŚB 5.16.4, ŚB 5.23.1, ŚB 5.24.8, ŚB 5.26.13, ŚB 6.2.7, ŚB 6.2.19, ŚB 6.5.6-8, ŚB 6.7.23, ŚB 6.7.28, ŚB 6.10.19-22, ŚB 6.12.14, ŚB 6.13.7, ŚB 6.13.8-9, ŚB 6.13.8-9, ŚB 6.14.25, ŚB 6.14.30, ŚB 6.17.28, ŚB 6.17.33, ŚB 6.18.18, ŚB 6.19.18, ŚB 7.3.32, ŚB 7.3.36, ŚB 7.4.35, ŚB 7.7.27, ŚB 7.8.44, ŚB 7.9.8, ŚB 7.10.19, ŚB 7.10.41, ŚB 7.12.7, ŚB 7.13.36, ŚB 7.14.11, ŚB 7.15.18, ŚB 7.15.21
de fato — Bhagavad-gītā 7.3, ŚB 3.28.36, ŚB 4.20.27, ŚB 7.6.10
também. — Bhagavad-gītā 7.23, Bhagavad-gītā 18.19, ŚB 3.3.27, ŚB 3.26.23-24, ŚB 3.32.40, ŚB 4.6.14-15, ŚB 4.29.71, ŚB 6.14.9, ŚB 6.16.36, ŚB 7.3.36
apsu
na água — Bhagavad-gītā 7.8, ŚB 3.8.12, ŚB 3.8.18, ŚB 6.18.48, ŚB 7.9.34, ŚB 7.12.25, ŚB 7.12.29-30
arcitum
adorar — Bhagavad-gītā 7.21
arjuna
ó Arjuna — Bhagavad-gītā 2.45, Bhagavad-gītā 3.7, Bhagavad-gītā 4.5, Bhagavad-gītā 4.37, Bhagavad-gītā 6.32, Bhagavad-gītā 7.16, Bhagavad-gītā 7.26, Bhagavad-gītā 8.16, Bhagavad-gītā 10.32, Bhagavad-gītā 10.39, Bhagavad-gītā 10.42, Bhagavad-gītā 18.9, Bhagavad-gītā 18.34, Bhagavad-gītā 18.61
artha-arthī
o que deseja ganho material — Bhagavad-gītā 7.16
asaṁśayam
sem dúvida — Bhagavad-gītā 6.35, Bhagavad-gītā 7.1
asmi
Eu sou — Bhagavad-gītā 7.8, Bhagavad-gītā 10.21, Bhagavad-gītā 10.22, Bhagavad-gītā 10.22, Bhagavad-gītā 10.22, Bhagavad-gītā 10.23, Bhagavad-gītā 10.23, Bhagavad-gītā 10.25, Bhagavad-gītā 10.25, Bhagavad-gītā 10.28, Bhagavad-gītā 10.29, Bhagavad-gītā 10.30, Bhagavad-gītā 10.31, Bhagavad-gītā 10.33, Bhagavad-gītā 10.36, Bhagavad-gītā 10.36, Bhagavad-gītā 10.36, Bhagavad-gītā 10.38, Bhagavad-gītā 11.32, Bhagavad-gītā 15.18