Skip to main content

ŚB 6.10.19-22

Texto

namuciḥ śambaro ’narvā
dvimūrdhā ṛṣabho ’suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukhaḥ
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ

Sinônimos

namuciḥ — Namuci; śambaraḥ — Śambara; anarvā — Anarvā; dvimūrdhā — Dvimūrdhā; ṛṣabhaḥ — Ṛṣabha; asuraḥ — Asura; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — também; prahetiḥ — Praheti; hetiḥ — Heti; utkalaḥ — Utkala; dai­teyāḥ — os Daityas; dānavāḥ — os Dānavas; yakṣāḥ — os Yakṣas; rak­ṣāṁsi — os Rākṣasas; ca — e; sahasraśaḥ — aos milhares; sumāli-māli­-pramukhāḥ — outros, encabeçados por Sumāli e Māli; kārtasvara — de ouro; paricchadāḥ — usando joias; pratiṣidhya — fazendo frente; indra-senā-agram — às investidas do exército de Indra; mṛtyoḥ — para a morte; api — mesmo; durāsadam — difícil de se aproximar; abhyar­dayan — maltrataram; asambhrāntāḥ — destemidos; siṁha-nādena — com um ruído que parecia um leão; durmadāḥ — furiosos; gadā­bhiḥ — com maças; parighaiḥ — com clavas cravejadas de ferro; bāṇaiḥ — com flechas; prāsa-mudgara-tomaraiḥ — com projéteis farpa­dos, tacapes e lanças.

Tradução

Muitas centenas e milhares de demônios, semidemônios, Yakṣas, Rākṣasas [canibais] e outros, encabeçados por Sumāli e Māli, resistiram aos exércitos do rei Indra, os quais até mesmo a morte personificada sente dificuldade de sujeitar. Entre os demônios, constavam Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti e Utkala. Rugindo tumultuosa e destemidamente como leões, esses demônios invencíveis, estando todos vestidos com joias de ouro e empunhando armas, tais como maças, clavas, flechas, azagaias, tacapes e lanças, afligiam os semideuses.