Skip to main content

Synonyma

brahma-anta
konče Pánem Brahmou — Śrīmad-bhāgavatam 7.6.20-23
brahma-kula-anugaḥ
následující pokyny brāhmaṇůŚrīmad-bhāgavatam 7.11.15
brahma-bandho
ó nezpůsobilý synu brāhmaṇyŚrīmad-bhāgavatam 7.5.26
brahma
Absolutní — Śrīmad-bhāgavatam 1.5.4, Śrīmad-bhāgavatam 2.7.47, Śrīmad-bhāgavatam 4.7.35, Śrīmad-bhāgavatam 4.28.42, Śrīmad-bhāgavatam 7.13.4
Nejvyšší Brahman — Śrīmad-bhāgavatam 6.4.30, Śrīmad-bhāgavatam 6.16.56, Śrīmad-bhāgavatam 7.15.76
neosobní Brahman (který je Kṛṣṇovou emanací) — Śrīmad-bhāgavatam 7.10.49
Gāyatrī mantruŚrīmad-bhāgavatam 7.12.2
Absolutní Pravdu — Śrīmad-bhāgavatam 7.12.16, Śrī caitanya-caritāmṛta Madhya 8.266, Śrī caitanya-caritāmṛta Madhya 20.359, Śrī caitanya-caritāmṛta Madhya 25.54, Śrī caitanya-caritāmṛta Madhya 25.148
Parabrahman, Kṛṣṇa — Śrīmad-bhāgavatam 7.15.75
brahma-vādinām
osobám dobře obeznámeným s védským poznáním — Śrīmad-bhāgavatam 7.15.73
brahma-ādayaḥ
počínaje Pánem Brahmou — Śrīmad-bhāgavatam 6.9.21, Śrīmad-bhāgavatam 7.8.7
polobozi, počínaje Pánem Brahmou — Śrīmad-bhāgavatam 7.5.13
v čele s Pánem Brahmou — Śrīmad-bhāgavatam 7.9.8
polobozi v čele s Pánem Brahmou — Śrīmad-bhāgavatam 7.9.13
brahma-gatim
dokonalost v duchovním životě — Śrīmad-bhāgavatam 7.7.21
brahma-nirvāṇa
spojeni s Nejvyšším Brahmanem, Absolutní Pravdou — Śrīmad-bhāgavatam 7.7.37
brahma-lokam
na planetu, kde žije Pán Brahmā — Śrīmad-bhāgavatam 7.3.6
param brahma
Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 7.10.48
jako Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 7.15.79
brahma param
Nejvyšší Brahman — Śrīmad-bhāgavatam 7.1.19
brahma-kṣatra
brāhmaṇů a kṣatriyůŚrīmad-bhāgavatam 7.2.10
brahma-śāpam
prokletí vznešenými brāhmaṇyŚrīmad-bhāgavatam 7.4.20
brahma-indra-giriśa-ādayaḥ
v čele s Pánem Brahmou, králem Indrou a Pánem Śivou — Śrīmad-bhāgavatam 7.8.37-39
brahma-rudra-puraḥ sarāḥ
zastoupené Pánem Brahmou a Pánem Śivou — Śrīmad-bhāgavatam 7.9.1
brahma-ādyāḥ
všichni polobozi v čele s Pánem Brahmou — Śrīmad-bhāgavatam 7.10.34
brahma-ādibhiḥ
Pánem Brahmou a ostatními polobohy — Śrīmad-bhāgavatam 7.10.69
brahma-lakṣaṇam
znaky brāhmaṇy.Śrīmad-bhāgavatam 7.11.21
brahma-ātma-jādiṣu
a synové Pána Brahmy (jako například Sanaka, Sanandana, Sanat a Sanātana) — Śrīmad-bhāgavatam 7.14.35
brahma-sukha-spṛṣṭam
nacházející se na transcendentální úrovni věčné blaženosti — Śrīmad-bhāgavatam 7.15.35
brahma-putratām
zrození jako syn Pána Brahmy (v tomto životě). — Śrīmad-bhāgavatam 7.15.73
brahmā
Pán Brahmā — Śrīmad-bhāgavatam 3.11.35, Śrīmad-bhāgavatam 3.16.13, Śrīmad-bhāgavatam 3.22.2, Śrīmad-bhāgavatam 3.24.12, Śrīmad-bhāgavatam 3.26.69, Śrīmad-bhāgavatam 4.7.14, Śrīmad-bhāgavatam 4.15.9-10, Śrīmad-bhāgavatam 4.15.16, Śrīmad-bhāgavatam 6.4.45, Śrīmad-bhāgavatam 7.9.3, Śrīmad-bhāgavatam 7.10.25, Śrīmad-bhāgavatam 7.10.62, Śrīmad-bhāgavatam 8.7.45, Śrīmad-bhāgavatam 8.23.20-21, Śrīmad-bhāgavatam 8.23.26-27, Śrīmad-bhāgavatam 9.3.31, Śrīmad-bhāgavatam 9.14.13, Śrīmad-bhāgavatam 10.1.19, Śrī caitanya-caritāmṛta Ādi 1.67, Śrī caitanya-caritāmṛta Ādi 2.31, Śrī caitanya-caritāmṛta Ādi 2.35, Śrī caitanya-caritāmṛta Ādi 2.48, Śrī caitanya-caritāmṛta Ādi 5.141, Śrī caitanya-caritāmṛta Ādi 17.331, Śrī caitanya-caritāmṛta Madhya 2.82, Śrī caitanya-caritāmṛta Madhya 7.124, Śrī caitanya-caritāmṛta Madhya 20.291, Śrī caitanya-caritāmṛta Madhya 20.304, Śrī caitanya-caritāmṛta Madhya 20.306, Śrī caitanya-caritāmṛta Madhya 20.317, Śrī caitanya-caritāmṛta Madhya 21.8, Śrī caitanya-caritāmṛta Madhya 21.10, Śrī caitanya-caritāmṛta Madhya 21.24, Śrī caitanya-caritāmṛta Madhya 21.36, Śrī caitanya-caritāmṛta Madhya 21.61, Śrī caitanya-caritāmṛta Madhya 21.62, Śrī caitanya-caritāmṛta Madhya 21.65, Śrī caitanya-caritāmṛta Madhya 25.95
śrī-brahmā uvāca
Pán Brahmā řekl — Śrīmad-bhāgavatam 7.3.17, Śrīmad-bhāgavatam 7.4.2, Śrīmad-bhāgavatam 7.8.40, Śrīmad-bhāgavatam 7.10.26, Śrīmad-bhāgavatam 8.5.26, Śrīmad-bhāgavatam 8.6.8, Śrīmad-bhāgavatam 8.22.21, Śrīmad-bhāgavatam 9.4.53-54