Word for Word Index
- me dahatu
- que me queme — Śrīmad-bhāgavatam 1.19.3
- me duhituḥ
- de mi hija — Śrīmad-bhāgavatam 4.2.11
- me gadataḥ
- descritas por mí — Śrīmad-bhāgavatam 3.6.11
- saḥ me gatiḥ
- Él es, por lo tanto, mi único refugio (yo soy un simple instrumento). — Śrīmad-bhāgavatam 10.8.42
- guṇa-kīrtanāt me
- por cantar y glorificar Mis cualidades trascendentales — Śrīmad-bhāgavatam 5.5.10-13
- me gṛhe
- en mi casa — Śrīmad-bhāgavatam 3.24.30
- me jaṭhareṇa
- de mi abdomen — Śrīmad-bhāgavatam 3.33.4
- mataḥ me
- esa es mi opinión. — Bg. 11.18
- me
- mi — Bg. 1.21-22, Bg. 1.29, Bg. 1.30, Bg. 3.2, Bg. 6.39, Bg. 10.18, Bg. 11.45, Bg. 16.13-15, Bg. 18.77, Śrīmad-bhāgavatam 1.6.6, Śrīmad-bhāgavatam 1.6.16, Śrīmad-bhāgavatam 1.8.10, Śrīmad-bhāgavatam 1.8.41, Śrīmad-bhāgavatam 1.8.42, Śrīmad-bhāgavatam 1.8.48, Śrīmad-bhāgavatam 1.8.49, Śrīmad-bhāgavatam 1.9.22, Śrīmad-bhāgavatam 1.9.33, Śrīmad-bhāgavatam 1.9.36, Śrīmad-bhāgavatam 1.9.38, Śrīmad-bhāgavatam 1.9.38, Śrīmad-bhāgavatam 1.9.39, Śrīmad-bhāgavatam 1.15.17, Śrīmad-bhāgavatam 1.18.35, Śrīmad-bhāgavatam 1.19.2, Śrīmad-bhāgavatam 1.19.2
- mío — Bg. 1.45, Śrīmad-bhāgavatam 1.4.22, Śrīmad-bhāgavatam 1.5.5, Śrīmad-bhāgavatam 1.5.29, Śrīmad-bhāgavatam 1.6.36, Śrīmad-bhāgavatam 1.19.14, Śrīmad-bhāgavatam 2.4.21, Śrīmad-bhāgavatam 2.6.34
- a mí — Bg. 2.7, Bg. 5.1, Bg. 11.4, Bg. 11.31, Bg. 11.45, Śrīmad-bhāgavatam 1.5.5, Śrīmad-bhāgavatam 1.5.26, Śrīmad-bhāgavatam 1.5.39, Śrīmad-bhāgavatam 1.6.33, Śrīmad-bhāgavatam 1.14.39, Śrīmad-bhāgavatam 1.15.12, Śrīmad-bhāgavatam 1.17.37, Śrīmad-bhāgavatam 1.19.3, Śrīmad-bhāgavatam 1.19.35, Śrīmad-bhāgavatam 2.4.22, Śrīmad-bhāgavatam 2.5.8, Śrīmad-bhāgavatam 2.7.51, Śrīmad-bhāgavatam 2.9.30
- Mío — Bg. 3.22, Śrīmad-bhāgavatam 10.10.25
- Mí — Bg. 3.31, Bg. 3.32, Bg. 4.14
- Mi — Bg. 4.3, Bg. 6.36, Bg. 7.4, Bg. 7.5, Bg. 7.18, Bg. 9.5, Bg. 9.31, Bg. 10.2, Bg. 11.8, Bg. 18.6, Bg. 18.70, Śrīmad-bhāgavatam 2.9.23, Śrīmad-bhāgavatam 2.9.24, Śrīmad-bhāgavatam 10.8.35
- Míos — Bg. 4.5, Bg. 4.9
- a Mí — Bg. 6.30, Bg. 9.26, Bg. 9.29, Bg. 10.1, Bg. 11.5, Bg. 18.4, Bg. 18.36, Bg. 18.64
- por Mí — Bg. 6.47, Bg. 12.2, Bg. 12.13-14, Bg. 12.15, Bg. 12.16, Bg. 12.17, Bg. 12.18-19, Bg. 12.20, Bg. 18.69, Bg. 18.69
- a mí. — Bg. 10.12-13, Śrīmad-bhāgavatam 1.15.27
- Mi. — Bg. 10.19
- Mí — Bg. 11.47, Bg. 11.49
- de Mí — Bg. 13.4, Bg. 16.6, Bg. 18.50, Bg. 18.64, Śrīmad-bhāgavatam 2.9.31
- conmigo — Bg. 18.13, Śrīmad-bhāgavatam 2.4.20
- por Mí. — Bg. 18.65
- mine — Śrīmad-bhāgavatam 1.4.30
- mía — Śrīmad-bhāgavatam 1.5.7, Śrīmad-bhāgavatam 2.6.34, Śrīmad-bhāgavatam 2.7.12, Śrīmad-bhāgavatam 2.8.26
- yo mismo — Śrīmad-bhāgavatam 1.5.28, Śrīmad-bhāgavatam 1.15.13
- por mí — Śrīmad-bhāgavatam 1.8.48
- para mí — Śrīmad-bhāgavatam 1.8.50
- mí — Śrīmad-bhāgavatam 1.15.5, Śrīmad-bhāgavatam 1.18.37
- mía. — Śrīmad-bhāgavatam 1.15.19
- de mí. — Śrīmad-bhāgavatam 1.16.17
- de mí — Śrīmad-bhāgavatam 2.4.10, Śrīmad-bhāgavatam 9.6.50
- mías. — Śrīmad-bhāgavatam 2.4.23
- acerca de mí. — Śrīmad-bhāgavatam 2.5.10
- mías — Śrīmad-bhāgavatam 2.6.34
- míos — Śrīmad-bhāgavatam 2.6.34, Śrīmad-bhāgavatam 2.7.5, Śrīmad-bhāgavatam 10.8.42
- yo — Śrīmad-bhāgavatam 2.8.24
- por mí — Śrīmad-bhāgavatam 3.5.10, Śrīmad-bhāgavatam 3.9.1, Śrīmad-bhāgavatam 3.10.2, Śrīmad-bhāgavatam 3.14.7, Śrīmad-bhāgavatam 3.23.7, Śrīmad-bhāgavatam 3.23.54, Śrīmad-bhāgavatam 4.1.26-27, Śrīmad-bhāgavatam 4.3.23, Śrīmad-bhāgavatam 4.7.60, Śrīmad-bhāgavatam 4.9.35, Śrīmad-bhāgavatam 4.18.2, Śrīmad-bhāgavatam 4.22.7, Śrīmad-bhāgavatam 6.1.7, Śrīmad-bhāgavatam 6.3.2, Śrīmad-bhāgavatam 6.10.7, Śrīmad-bhāgavatam 6.18.72, Śrīmad-bhāgavatam 8.7.38, Śrīmad-bhāgavatam 8.11.34, Śrīmad-bhāgavatam 8.16.24, Śrīmad-bhāgavatam 9.1.1, Śrīmad-bhāgavatam 9.5.14, Śrī caitanya-caritāmṛta Ādi-līlā 7.98
- mi — Śrīmad-bhāgavatam 3.7.7, Śrīmad-bhāgavatam 3.7.15, Śrīmad-bhāgavatam 3.7.40, Śrīmad-bhāgavatam 3.13.21, Śrīmad-bhāgavatam 3.13.22, Śrīmad-bhāgavatam 3.14.34, Śrīmad-bhāgavatam 3.22.6, Śrīmad-bhāgavatam 3.23.11, Śrīmad-bhāgavatam 3.23.52, Śrīmad-bhāgavatam 3.23.53, Śrīmad-bhāgavatam 3.24.12, Śrīmad-bhāgavatam 3.25.8, Śrīmad-bhāgavatam 3.25.10, Śrīmad-bhāgavatam 3.31.21, Śrīmad-bhāgavatam 4.3.11, Śrīmad-bhāgavatam 4.3.20, Śrīmad-bhāgavatam 4.8.13, Śrīmad-bhāgavatam 4.8.36, Śrīmad-bhāgavatam 4.8.67, Śrīmad-bhāgavatam 4.9.11, Śrīmad-bhāgavatam 4.20.24, Śrīmad-bhāgavatam 4.24.27, Śrīmad-bhāgavatam 4.27.30, Śrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 6.2.26, Śrīmad-bhāgavatam 6.3.26, Śrīmad-bhāgavatam 6.4.34, Śrīmad-bhāgavatam 7.1.21, Śrīmad-bhāgavatam 7.9.8, Śrīmad-bhāgavatam 8.16.13, Śrīmad-bhāgavatam 9.4.9, Śrīmad-bhāgavatam 9.13.8, Śrīmad-bhāgavatam 9.18.20-21, Śrī caitanya-caritāmṛta Ādi-līlā 3.66, Śrī caitanya-caritāmṛta Ādi-līlā 4.51, Śrī caitanya-caritāmṛta Ādi-līlā 4.66
- a mí — Śrīmad-bhāgavatam 3.7.35, Śrīmad-bhāgavatam 3.7.40, Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 3.9.24, Śrīmad-bhāgavatam 3.12.36, Śrīmad-bhāgavatam 3.13.3, Śrīmad-bhāgavatam 3.14.15, Śrīmad-bhāgavatam 3.17.27, Śrīmad-bhāgavatam 3.20.9, Śrīmad-bhāgavatam 3.21.4, Śrīmad-bhāgavatam 3.23.51, Śrīmad-bhāgavatam 3.25.3, Śrīmad-bhāgavatam 3.25.30, Śrīmad-bhāgavatam 3.29.1-2, Śrīmad-bhāgavatam 4.1.16, Śrīmad-bhāgavatam 4.2.3, Śrīmad-bhāgavatam 4.2.9, Śrīmad-bhāgavatam 4.2.11, Śrīmad-bhāgavatam 4.7.4, Śrīmad-bhāgavatam 4.7.13, Śrīmad-bhāgavatam 4.8.37, Śrīmad-bhāgavatam 4.13.24, Śrīmad-bhāgavatam 4.17.6-7, Śrīmad-bhāgavatam 4.21.10, Śrīmad-bhāgavatam 4.21.25, Śrīmad-bhāgavatam 4.22.42, Śrīmad-bhāgavatam 4.25.5, Śrīmad-bhāgavatam 4.27.26, Śrīmad-bhāgavatam 4.29.15, Śrīmad-bhāgavatam 5.2.12, Śrīmad-bhāgavatam 5.10.24, Śrīmad-bhāgavatam 6.1.6, Śrīmad-bhāgavatam 6.14.45, Śrīmad-bhāgavatam 6.18.37, Śrīmad-bhāgavatam 6.18.46, Śrīmad-bhāgavatam 7.1.48, Śrīmad-bhāgavatam 7.3.35, Śrīmad-bhāgavatam 7.9.17, Śrīmad-bhāgavatam 7.10.7, Śrīmad-bhāgavatam 7.13.36, Śrīmad-bhāgavatam 8.3.19, Śrīmad-bhāgavatam 8.16.23, Śrīmad-bhāgavatam 9.3.11, Śrīmad-bhāgavatam 9.4.39-40, Śrīmad-bhāgavatam 9.21.8, Śrīmad-bhāgavatam 9.24.33, Śrīmad-bhāgavatam 10.1.12, Śrīmad-bhāgavatam 10.12.42