Skip to main content

Śrīmad-bhāgavatam 8.16.13

Texto

ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate

Palabra por palabra

kaḥ — que; nu — en verdad; me — mi; bhagavan — ¡oh, señor!; kāmaḥ — deseo; na — no; sampadyeta — puede ser satisfecho; mānasaḥ — en mi mente; yasyāḥ — de mí; bhavān — Tu Gracia; prajā-adhyakṣaḥ — prajāpati; evam — así; dharmān — principios religiosos; prabhāṣate — dice.

Traducción

¡Oh, mi señor!, tú, que eres un prajāpati, me instruyes personalmente en los principios de la religión. Así pues, ¿qué posibilidad hay de que no se cumplan mis deseos?