Skip to main content

Word for Word Index

na abhidruhyanti
nunca desean el mal — Śrīmad-bhāgavatam 4.20.3
na abhijānāmi
no he podido comprender ni aún ahora — Śrīmad-bhāgavatam 9.19.12
na abhijānāti
no conoce — Bg. 7.13
na abhimanyate
no ataca — Śrīmad-bhāgavatam 4.24.56
na abhyabhūt
no pudo superar — Śrīmad-bhāgavatam 6.13.17
na abhyanandan sma
no estaban satisfechos con — Śrīmad-bhāgavatam 9.1.40
na abhyanandata
no dio mucho valor — Śrīmad-bhāgavatam 10.1.61
na adhyagacchat
no obtienen — Śrīmad-bhāgavatam 10.3.27
na adrākṣīt
no veía — Śrīmad-bhāgavatam 4.8.77
na adṛśyanta
no podían verse — Śrīmad-bhāgavatam 7.10.58
na aicchan
sin gustarles — Śrīmad-bhāgavatam 8.7.3
na aicchat
no le gustó — Śrīmad-bhāgavatam 1.7.40
no deseaba (tomar) — Śrīmad-bhāgavatam 3.19.12
no deseaba — Śrīmad-bhāgavatam 4.13.6
no aceptó — Śrīmad-bhāgavatam 6.13.4, Śrīmad-bhāgavatam 9.18.2
no quiso — Śrīmad-bhāgavatam 7.9.55
no desea — CC Madhya-līlā 9.269
aiśvarya nā jāne
no conoce la opulencia — CC Madhya-līlā 14.217
na ajyase
no estás apegado — Śrīmad-bhāgavatam 4.7.34
na akampata
no sintió estremecimiento — Śrīmad-bhāgavatam 3.19.16
na akhidyat
no se lamentó — Śrīmad-bhāgavatam 8.11.48
akṛta na
él no ofreció — Śrīmad-bhāgavatam 4.2.12
na alam
no capaces — Śrīmad-bhāgavatam 4.16.2
na amṛṣyat
no toleró — Śrīmad-bhāgavatam 4.2.8
na anna-doṣeṇa maskarī
el sannyāsī no se ve afectado por aceptar alimentos indebidamente — CC Madhya-līlā 12.191
anta nā pāya
no pueden encontrar el límite — CC Madhya-līlā 21.8
na antam
sin fin — Bg. 11.16
sin fin — Śrīmad-bhāgavatam 9.6.52
ningún límite — CC Madhya-līlā 21.13
na anumanyeta
no recibiría bien — Śrīmad-bhāgavatam 3.22.18
na anurūpāḥ
no iguales al padre — Śrīmad-bhāgavatam 9.20.34
na anvitaḥ
no inherentes a — Śrīmad-bhāgavatam 7.15.59
na anya-gāminā
sin que se aparten — Bg. 8.8
na anya-bandhū
que no tenían más amigos — Śrīmad-bhāgavatam 6.2.28
na anyadā
de ninguna otra manera. — Śrīmad-bhāgavatam 4.22.28
no hay otra razón. — Śrīmad-bhāgavatam 4.22.29
na anyam
no otros — Śrīmad-bhāgavatam 4.8.23
na anyat
nada más allá — Śrīmad-bhāgavatam 3.9.1
ningún otro — Śrīmad-bhāgavatam 6.9.48
na anyathā
de ninguna otra forma — Śrīmad-bhāgavatam 4.1.30