Skip to main content

Word for Word Index

ṣaṭ-aiśvarya-pūrṇa bhagavān
la Suprema Personalidad de Dios, que goza de plenitud en las seis opulencias — CC Madhya-līlā 25.33
bhagavān ajaḥ
la criatura suprema del universo, el Señor Brahmā — Śrīmad-bhāgavatam 9.4.57-59
bhagavan
¡oh, Personalidad de Dios! — Bg. 10.14
¡oh, Tú, el Supremo! — Bg. 10.17
¡oh, Señor! — Śrīmad-bhāgavatam 1.8.29, CC Antya-līlā 20.16
¡oh, poseedor de todas las opulencias! — Śrīmad-bhāgavatam 1.8.43
¡oh, personalidad divina! — Śrīmad-bhāgavatam 1.13.39
la Personalidad de Dios — Śrīmad-bhāgavatam 1.16.26-30
¡oh, gran sabio! — Śrīmad-bhāgavatam 2.8.24
¡oh, mi Señor! — Śrīmad-bhāgavatam 2.9.25, CC Madhya-līlā 8.40, CC Madhya-līlā 11.151
¡oh, mi señor!, ¡oh, tú, el grande! — Śrīmad-bhāgavatam 3.5.10
¡oh, Personalidad de Dios! — Śrīmad-bhāgavatam 3.5.40, Śrīmad-bhāgavatam 3.13.40, Śrīmad-bhāgavatam 4.8.81
¡oh, Señor! — Śrīmad-bhāgavatam 3.5.44, Śrīmad-bhāgavatam 3.21.19, Śrīmad-bhāgavatam 3.24.31, Śrīmad-bhāgavatam 3.31.17, Śrīmad-bhāgavatam 4.7.27, Śrīmad-bhāgavatam 4.30.38, Śrīmad-bhāgavatam 6.9.42, Śrīmad-bhāgavatam 7.8.54, Śrīmad-bhāgavatam 8.17.8
¡oh, tú, el poderoso! — Śrīmad-bhāgavatam 3.7.15, Śrīmad-bhāgavatam 3.10.2, Śrīmad-bhāgavatam 4.22.42
¡oh, gran sabio! — Śrīmad-bhāgavatam 3.7.37, Śrīmad-bhāgavatam 6.8.1-2, Śrīmad-bhāgavatam 8.14.1
¡oh, mi Señor! — Śrīmad-bhāgavatam 3.9.1, Śrīmad-bhāgavatam 3.13.36, Śrīmad-bhāgavatam 4.6.43, Śrīmad-bhāgavatam 4.9.7, Śrīmad-bhāgavatam 5.18.21, Śrīmad-bhāgavatam 6.16.44, Śrīmad-bhāgavatam 7.9.28, Śrīmad-bhāgavatam 7.11.2, Śrīmad-bhāgavatam 8.17.25, Śrīmad-bhāgavatam 9.8.26
¡oh, Suprema Personalidad de Dios! — Śrīmad-bhāgavatam 3.13.45, Śrīmad-bhāgavatam 3.15.47, Śrīmad-bhāgavatam 3.16.16, Śrīmad-bhāgavatam 3.33.6, Śrīmad-bhāgavatam 4.20.29, Śrīmad-bhāgavatam 6.9.33, Śrīmad-bhāgavatam 6.9.40, Śrīmad-bhāgavatam 6.16.35, Śrīmad-bhāgavatam 6.16.45, Śrīmad-bhāgavatam 7.10.29, Śrīmad-bhāgavatam 8.3.32, CC Madhya-līlā 16.186, CC Madhya-līlā 21.9
¡oh, sabio adorable! — Śrīmad-bhāgavatam 3.21.1
mi querido Señor — Śrīmad-bhāgavatam 3.29.3
mi señor — Śrīmad-bhāgavatam 4.7.13
¡oh, poseedor de toda opulencia! — Śrīmad-bhāgavatam 4.7.34
mi Señor — Śrīmad-bhāgavatam 4.9.17
¡oh, Señor, Suprema Personalidad de Dios! — Śrīmad-bhāgavatam 4.24.61
¡oh, mi señor! — Śrīmad-bhāgavatam 4.29.1, Śrīmad-bhāgavatam 5.26.4, Śrīmad-bhāgavatam 6.4.1-2, Śrīmad-bhāgavatam 8.15.25, Śrīmad-bhāgavatam 9.1.17
¡oh, gran santo! — Śrīmad-bhāgavatam 5.16.2
¡oh, gran sabio (Śukadeva Gosvāmī)! — Śrīmad-bhāgavatam 6.7.1
¡oh, muy poderoso sabio! — Śrīmad-bhāgavatam 6.14.23, Śrīmad-bhāgavatam 8.24.2-3
¡oh, gran alma! — Śrīmad-bhāgavatam 6.18.21
¡oh, sabio glorioso! — Śrīmad-bhāgavatam 7.1.48
¡oh, Señor Supremo!, ¡oh, Suprema Personalidad de Dios! — Śrīmad-bhāgavatam 7.9.42
¡oh, Tu Señoría! — Śrīmad-bhāgavatam 8.7.27
¡oh, señor! — Śrīmad-bhāgavatam 8.16.13
¡oh, muy poderoso! — Śrīmad-bhāgavatam 8.24.1, Śrīmad-bhāgavatam 9.1.28
¡oh, Señor Supremo! — Śrīmad-bhāgavatam 8.24.53
¡oh, gran brāhmaṇa! — Śrīmad-bhāgavatam 9.4.14
¡oh, Señor Supremo! — Śrīmad-bhāgavatam 9.11.6
¡oh, muy poderoso devoto! — Śrīmad-bhāgavatam 10.8.4
¡oh, supremamente poderoso! — Śrīmad-bhāgavatam 10.10.1
¡oh, Suprema Personalidad de Dios! — CC Madhya-līlā 18.125
sākṣāt bhagavān
directamente la Suprema Personalidad de Dios. — CC Antya-līlā 7.8