Skip to main content

Word for Word Index

tataḥ
entonces, en esa penitencia — Śrīmad-bhāgavatam 3.21.7
a continuación. — Śrīmad-bhāgavatam 3.24.21, Śrīmad-bhāgavatam 7.1.40, Śrīmad-bhāgavatam 9.12.1, Śrīmad-bhāgavatam 9.12.14, Śrīmad-bhāgavatam 9.13.15, Śrīmad-bhāgavatam 9.22.46-48, Śrīmad-bhāgavatam 9.23.1, Śrīmad-bhāgavatam 9.23.6
a partir de él — Śrīmad-bhāgavatam 3.26.35
de ese — Śrīmad-bhāgavatam 3.26.38, CC Madhya-līlā 24.166, CC Madhya-līlā 24.213
de él — Śrīmad-bhāgavatam 3.26.55, Śrīmad-bhāgavatam 4.14.9, Śrīmad-bhāgavatam 5.13.10, Śrīmad-bhāgavatam 5.15.14-15, Śrīmad-bhāgavatam 5.15.14-15, Śrīmad-bhāgavatam 6.6.5, Śrīmad-bhāgavatam 6.18.17, Śrīmad-bhāgavatam 9.6.21, Śrīmad-bhāgavatam 9.9.41, Śrīmad-bhāgavatam 9.10.1, Śrīmad-bhāgavatam 9.12.5, Śrīmad-bhāgavatam 9.12.8, Śrīmad-bhāgavatam 9.12.14, Śrīmad-bhāgavatam 9.13.19, Śrīmad-bhāgavatam 9.17.5, Śrīmad-bhāgavatam 9.17.11, Śrīmad-bhāgavatam 9.17.16, Śrīmad-bhāgavatam 9.20.3, Śrīmad-bhāgavatam 9.21.1, Śrīmad-bhāgavatam 9.21.28-29, Śrīmad-bhāgavatam 9.21.28-29, Śrīmad-bhāgavatam 9.21.31-33, Śrīmad-bhāgavatam 9.22.42, Śrīmad-bhāgavatam 9.22.46-48, Śrīmad-bhāgavatam 9.22.46-48, Śrīmad-bhāgavatam 9.22.46-48, Śrīmad-bhāgavatam 9.23.30-31, Śrīmad-bhāgavatam 9.24.3-4, Śrīmad-bhāgavatam 9.24.3-4
acto seguido — Śrīmad-bhāgavatam 3.26.56
después de esto. — Śrīmad-bhāgavatam 3.26.56
de eso — Śrīmad-bhāgavatam 3.26.59, Śrīmad-bhāgavatam 5.14.24, Śrīmad-bhāgavatam 5.14.36, Śrīmad-bhāgavatam 5.20.44, Śrīmad-bhāgavatam 6.10.32, Śrīmad-bhāgavatam 6.16.59, Śrīmad-bhāgavatam 6.16.60, Śrīmad-bhāgavatam 7.9.43
que ellas — Śrīmad-bhāgavatam 3.29.28, Śrīmad-bhāgavatam 3.29.28, Śrīmad-bhāgavatam 3.29.28, Śrīmad-bhāgavatam 3.29.29, Śrīmad-bhāgavatam 3.29.30, Śrīmad-bhāgavatam 3.29.30, Śrīmad-bhāgavatam 6.3.16
entre ellos — Śrīmad-bhāgavatam 3.29.31
que él. — Śrīmad-bhāgavatam 3.29.31
que él — Śrīmad-bhāgavatam 3.29.32, Śrīmad-bhāgavatam 3.29.32
a partir de ahí — Śrīmad-bhāgavatam 3.31.2
de allí. — Śrīmad-bhāgavatam 4.1.32
de allí — Śrīmad-bhāgavatam 4.2.33, Śrīmad-bhāgavatam 4.28.14, Śrīmad-bhāgavatam 6.16.65
desde allí. — Śrīmad-bhāgavatam 4.2.35
allí — Śrīmad-bhāgavatam 4.4.27, Śrīmad-bhāgavatam 6.4.48, Śrīmad-bhāgavatam 9.15.31
en ese instante — Śrīmad-bhāgavatam 4.5.3
entonces. — Śrīmad-bhāgavatam 4.7.56, Śrīmad-bhāgavatam 8.13.19
después de — Śrīmad-bhāgavatam 4.9.25
inmediatamente después — Śrīmad-bhāgavatam 4.10.11-12
después de esto — Śrīmad-bhāgavatam 4.18.28
de aquel lugar. — Śrīmad-bhāgavatam 4.20.35-36
después de eso — Śrīmad-bhāgavatam 4.21.40, Śrīmad-bhāgavatam 6.9.54
padre — Śrīmad-bhāgavatam 5.1.11
que ellos — Śrīmad-bhāgavatam 5.5.21-22, Śrīmad-bhāgavatam 6.3.14-15
de aquel altar — Śrīmad-bhāgavatam 5.9.18
debido a eso — Śrīmad-bhāgavatam 5.14.36
de esa — Śrīmad-bhāgavatam 5.14.41, Śrīmad-bhāgavatam 6.16.57
de Devadyumna — Śrīmad-bhāgavatam 5.15.3
a su vez, del rey Udgītha — Śrīmad-bhāgavatam 5.15.6
de Vīravrata — Śrīmad-bhāgavatam 5.15.14-15
después de purificar los siete planetas de los siete grandes sabios — Śrīmad-bhāgavatam 5.17.4
que esa (Śākadvīpa) — Śrīmad-bhāgavatam 5.20.29
de ese océano de agua potable — Śrīmad-bhāgavatam 5.20.34
esa — Śrīmad-bhāgavatam 5.20.42
de ahí — Śrīmad-bhāgavatam 5.21.11, Śrīmad-bhāgavatam 8.24.21, Śrīmad-bhāgavatam 9.3.4, CC Madhya-līlā 22.30, CC Madhya-līlā 24.131, CC Madhya-līlā 24.141, CC Madhya-līlā 25.32
de esa región de la Luna — Śrīmad-bhāgavatam 5.22.11
de ese grupo de estrellas — Śrīmad-bhāgavatam 5.22.12
de ese (Venus) — Śrīmad-bhāgavatam 5.22.13