Word for Word Index
- tataḥ adhastāt
- por debajo de los planetas ocupados por los siddhas, cāraṇas y vidyādharas — Śrīmad-bhāgavatam 5.24.5
- por debajo de eso — Śrīmad-bhāgavatam 5.24.6
- por debajo del planeta Vitala — Śrīmad-bhāgavatam 5.24.18
- por debajo del planeta Rasātala — Śrīmad-bhāgavatam 5.24.31
- tataḥ api
- mejores que ellos — Śrīmad-bhāgavatam 5.5.21-22
- bhramataḥ tu itaḥ tataḥ
- los globos oculares, o el aire vital, moviéndose en todas direcciones — Śrīmad-bhāgavatam 10.12.31
- tataḥ ca
- y de él (de Jarāsandha) — Śrīmad-bhāgavatam 9.22.9
- tataḥ eva
- después — Bg. 13.31
- itaḥ-tataḥ
- aquí y allí — Śrīmad-bhāgavatam 3.30.10
- de un lugar a otro — CC Madhya-līlā 8.115
- itaḥ tataḥ
- aquí y allá — Śrīmad-bhāgavatam 4.11.4, Śrīmad-bhāgavatam 5.14.8, Śrīmad-bhāgavatam 7.4.9-12
- de un lugar a otro — Śrīmad-bhāgavatam 5.26.15
- aquí y allí — Śrīmad-bhāgavatam 5.26.22, Śrīmad-bhāgavatam 5.26.32, Śrīmad-bhāgavatam 8.12.29-30
- de un lado a otro — Śrīmad-bhāgavatam 10.8.24
- de aquí a allá — CC Madhya-līlā 8.107
- tataḥ param
- a continuación. — Śrīmad-bhāgavatam 4.23.5
- más allá de eso — Śrīmad-bhāgavatam 4.25.34
- todo lo restante. — Śrīmad-bhāgavatam 9.16.21-22
- tataḥ prabhṛti
- comenzando por ellos — Śrīmad-bhāgavatam 6.3.34
- tataḥ tataḥ
- de ahí — Bg. 6.26
- aquí y allá. — Śrīmad-bhāgavatam 3.17.10
- aquí y allá — Śrīmad-bhāgavatam 5.13.4
- de un lugar a otro — Śrīmad-bhāgavatam 6.16.6, Śrīmad-bhāgavatam 8.8.18
- de aquí y de allá — Śrīmad-bhāgavatam 7.15.32-33
- de un lugar a otro. — Śrīmad-bhāgavatam 8.12.19
- tataḥ
- de esa — Śrīmad-bhāgavatam 5.14.41, Śrīmad-bhāgavatam 6.16.57
- de Devadyumna — Śrīmad-bhāgavatam 5.15.3
- a su vez, del rey Udgītha — Śrīmad-bhāgavatam 5.15.6
- de Vīravrata — Śrīmad-bhāgavatam 5.15.14-15
- después de purificar los siete planetas de los siete grandes sabios — Śrīmad-bhāgavatam 5.17.4
- que esa (Śākadvīpa) — Śrīmad-bhāgavatam 5.20.29
- de ese océano de agua potable — Śrīmad-bhāgavatam 5.20.34
- esa — Śrīmad-bhāgavatam 5.20.42
- de ahí — Śrīmad-bhāgavatam 5.21.11, Śrīmad-bhāgavatam 8.24.21, Śrīmad-bhāgavatam 9.3.4, CC Madhya-līlā 22.30, CC Madhya-līlā 24.131, CC Madhya-līlā 24.141, CC Madhya-līlā 25.32
- de esa región de la Luna — Śrīmad-bhāgavatam 5.22.11
- de ese grupo de estrellas — Śrīmad-bhāgavatam 5.22.12
- de ese (Venus) — Śrīmad-bhāgavatam 5.22.13
- ese (Marte) — Śrīmad-bhāgavatam 5.22.15
- ese (Júpiter) — Śrīmad-bhāgavatam 5.22.16
- del planeta Saturno — Śrīmad-bhāgavatam 5.22.17