Skip to main content

Śrīmad-bhāgavatam 9.23.1

Texto

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; anoḥ — de Anu, el cuarto de los cuatro hijos de Yayāti; sabhānaraḥ — Sabhānara; cakṣuḥ — Cakṣu; pareṣṇuḥ — Pareṣṇu; ca — también; trayaḥ — tres; sutāḥ — hijos; sabhānarāt — de Sabhānara; kālanaraḥ — Kālanara; sṛñjayaḥ — Sṛñjaya; tat-sutaḥ — hijo de Kālanara; tataḥ — a continuación.

Traducción

Śukadeva Gosvāmī dijo: Anu, el cuarto hijo de Yayāti, tuvo tres hijos: Sabhānara, Cakṣu y Pareṣṇu. ¡Oh, rey!, de Sabhānara nació Kālanara, y de Kālanara, Sṛñjaya.