Skip to main content

Word for Word Index

a-tat-arhaṇān
no mereciendo de ellos tal cosa — Śrīmad-bhāgavatam 3.15.30
a-tat-tattva-vidaḥ
sin conocer el secreto (de los portentos) — Śrīmad-bhāgavatam 3.17.15
a-tat-vidām
de aquellos que no sabían — Śrīmad-bhāgavatam 3.19.6
personas bajo la influencia de la ignorancia — Śrīmad-bhāgavatam 5.4.14
a-tat-vidaḥ
personas que no las conocen a fondo. — Śrīmad-bhāgavatam 3.33.11
personas carentes de conocimiento. — Śrīmad-bhāgavatam 4.29.48
a-tat-vidam
sin experiencia en ello — Śrīmad-bhāgavatam 4.9.4
a-tat-dhyānāt
del concepto corporal de la vida — Śrīmad-bhāgavatam 4.12.4
a-tat
no era así — Śrīmad-bhāgavatam 4.13.10
a-tat-arhaṇaḥ
aunque no poseía cualidades para ello — Śrīmad-bhāgavatam 4.14.9
a-tat-arhā
que no merecía — Śrīmad-bhāgavatam 4.23.19
a-tat-arhām
aunque imposible — Śrīmad-bhāgavatam 4.26.4
a-tat-arhaṇam
por lo que no debería haberse lamentado — Śrīmad-bhāgavatam 4.28.22
que no merecía ser castigado (debido a su carácter noble y su tierna edad) — Śrīmad-bhāgavatam 7.8.3-4
lo cual no estaba en absoluto aprobado en los śāstras. — Śrīmad-bhāgavatam 10.1.10
a-tat-jñān
privados de conocimiento espiritual — Śrīmad-bhāgavatam 5.5.15
a-tat-racanayā
por aumentar las actividades en el campo material, confundiendo el cuerpo con el ser — Śrīmad-bhāgavatam 5.6.19
a-tat-prabhāva-vidaḥ
sin entender lo excelso de su posición — Śrīmad-bhāgavatam 5.9.8
a-tat-jña-jana
por personas que no conocían su verdadera posición — Śrīmad-bhāgavatam 5.9.9-10
a-tat-arhaḥ
aunque no era el adecuado para cargar el palanquín — Śrīmad-bhāgavatam 5.10.1
no cualificado para esa posición — Śrīmad-bhāgavatam 5.24.1
a-tat-arham
impropio de una persona como tú — Śrīmad-bhāgavatam 6.15.18-19
a-tat-vīrya-viduṣi
cuando Citraketu, que no conocía el poder del Señor Śiva — Śrīmad-bhāgavatam 6.17.10
a-tat-dhiyā
por identificar el cuerpo con el ser — Śrīmad-bhāgavatam 7.9.17
a-tat-jñaḥ
muy ignorante — Śrīmad-bhāgavatam 7.15.10
a-tat-vīrya-kovidā
sin conocimiento de la supremamente poderosa Personalidad de Dios (debido al intenso amor por Kṛṣṇa).Śrīmad-bhāgavatam 10.9.12
a-tat-jña
sin conocimiento — Śrīmad-bhāgavatam 10.12.25
tat-abhijñaḥ
con conocimiento espiritual — Śrīmad-bhāgavatam 5.5.17
el experto que puede determinar dónde hay oro — Śrīmad-bhāgavatam 7.7.21
tat prabhāva-abhijñāḥ
que conocen muy bien la influencia del río Ganges — Śrīmad-bhāgavatam 5.17.3
tat-abhimantritam
consagrada con el mantra deBhadra Kālī — Śrīmad-bhāgavatam 5.9.16
tat-abhimarśana
por contacto con Sus miembros — Śrīmad-bhāgavatam 5.25.5
tat-abhimānī
considerándose el que mata o es matado — Śrīmad-bhāgavatam 10.4.22
tat-abhipretam
Su deseo — Śrīmad-bhāgavatam 3.4.5
tat abhipretya
considerar este tema — Śrīmad-bhāgavatam 4.19.2
tat-caraṇa-sannikarṣa-abhirataḥ
el que está siempre ocupado en el servicio a los pies de loto del Señor Rāmacandra — Śrīmad-bhāgavatam 5.19.1
tat-abhāve
en ausencia de esos trascendentalistas avanzados — Śrīmad-bhāgavatam 7.15.2
tat abhūt
nacieron — Śrīmad-bhāgavatam 9.21.35
tat api acyuta-rakṣaṇam
también en ese caso fue salvado por la Suprema Personalidad de Dios.Śrīmad-bhāgavatam 10.11.26
tat-adhikaraṇe
en ocupar aquel puesto — Śrīmad-bhāgavatam 5.1.6