Skip to main content

Word for Word Index

abhimanyu-sutaḥ
el hijo de Abhimanyu — Śrīmad-bhāgavatam 1.17.45
ajamīḍha-sutaḥ
fue hijo de Ajamīḍha — Śrīmad-bhāgavatam 9.22.4-5
anamitra-sutaḥ
el hijo de Anamitra — Śrīmad-bhāgavatam 9.24.13
añjana-sutaḥ
cuya madre era Añjanā — Śrīmad-bhāgavatam 1.3.24
aṅgiraḥ-sutaḥ
el hijo de Aṅgirā. — Śrīmad-bhāgavatam 9.2.26
bhagīrathaḥ tasya sutaḥ
su hijo Bhagīratha — Śrīmad-bhāgavatam 9.9.2
brahma-ṛṣi-sutaḥ
Jaḍa Bharata, el hijo de un brāhmaṇa de gran educación — Śrīmad-bhāgavatam 5.13.24
brahma-sutaḥ
Aṅgirā Ṛṣi, el hijo del Señor Brahmā — Śrīmad-bhāgavatam 6.14.29
el hijo del Señor Brahmā — Śrīmad-bhāgavatam 6.15.17
damaghoṣa-sutaḥ
Śiśupāla, el hijo de Damaghoṣa — Śrīmad-bhāgavatam 7.1.18
devakī-sutaḥ
el hijo de Devakī — CC Madhya-līlā 8.95
dharma-sutaḥ
hijo — Śrīmad-bhāgavatam 1.7.49
el hijo de Dharma (Yamarāja) — Śrīmad-bhāgavatam 1.8.47
el hijo de Dharmarāja — Śrīmad-bhāgavatam 1.9.15
el hijo de Dharmarāja — Śrīmad-bhāgavatam 5.18.1
dvaipāyana-sutaḥ
el hijo de Dvaipāyana — Śrīmad-bhāgavatam 3.7.1
el hijo de Vyāsadeva — Śrīmad-bhāgavatam 8.5.14
gopikā-sutaḥ
Kṛṣṇa, el hijo de madre Yaśodā (en cuanto hijo de Vasudeva, Kṛṣṇa recibe el nombre de Vāsudeva, y como hijo de madre Yaśodā recibe el nombre de Kṛṣṇa) — Śrīmad-bhāgavatam 10.9.21
el hijo de madre Yaśodā — CC Madhya-līlā 8.227, CC Madhya-līlā 9.132
el hijo de madre Yaśodā — CC Madhya-līlā 24.86, CC Antya-līlā 7.27
haihaya-sutaḥ
fue hijo de Haihaya — Śrīmad-bhāgavatam 9.23.22
mṛta-hariṇī-sutaḥ
la cría de la cierva muerta — Śrīmad-bhāgavatam 5.8.16
jāmbavatī-sutaḥ
el hijo de Jāmbavatī — Śrīmad-bhāgavatam 1.14.31
kṛtadhvaja-sutaḥ
el hijo de Kṛtadhvaja — Śrīmad-bhāgavatam 9.13.20-21
marut-sutaḥ
Hanumān, el hijo del dios del viento — Śrīmad-bhāgavatam 9.10.42-43
me sutaḥ
es mi hijo — Śrīmad-bhāgavatam 10.8.42
mitrā-sutaḥ
el hijo de Mitrā — Śrīmad-bhāgavatam 3.4.36
prajāpati-sutaḥ
el hijo del Señor Brahmā — Śrīmad-bhāgavatam 3.21.25
putrikā-sutaḥ
el hijo de su abuelo materno. — Śrīmad-bhāgavatam 9.22.32
pāṇḍu-sutaḥ
Yudhiṣṭhira, el hijo de Pāṇḍu — Śrīmad-bhāgavatam 7.1.14-15
reṇukā-sutaḥ
Paraśurāma — Śrīmad-bhāgavatam 1.9.6-7
rohita-sutaḥ
el hijo del rey Rohita — Śrīmad-bhāgavatam 9.8.1
romapāda-sutaḥ
el hijo de Romapāda — Śrīmad-bhāgavatam 9.24.2
rucirāśva-sutaḥ
el hijo de Rucirāśva — Śrīmad-bhāgavatam 9.21.24
sa-sutaḥ
junto con su hijo, Kṛtavarmā — Śrīmad-bhāgavatam 1.14.28-29
sahadeva-sutaḥ
el hijo de Sahadeva — Śrīmad-bhāgavatam 9.22.30-31
satyavatī-sutaḥ
el hijo de Satyavatī. — Śrīmad-bhāgavatam 1.6.1
Jamadagni, el hijo de Satyavatī — Śrīmad-bhāgavatam 9.16.7
soma-sutaḥ
el hijo de la Luna — Śrīmad-bhāgavatam 5.22.13
sutaḥ
hijo — Śrīmad-bhāgavatam 3.1.30, Śrīmad-bhāgavatam 3.25.38, Śrīmad-bhāgavatam 4.1.37, Śrīmad-bhāgavatam 4.8.8, Śrīmad-bhāgavatam 4.8.65, Śrīmad-bhāgavatam 9.2.23-24, Śrīmad-bhāgavatam 9.6.12, Śrīmad-bhāgavatam 9.12.7, Śrīmad-bhāgavatam 9.12.13, Śrīmad-bhāgavatam 9.13.24, Śrīmad-bhāgavatam 9.20.2