Skip to main content

Word for Word Index

asat-cakṣuḥ
el ojo (revelador) de la energía ilusoria — Śrīmad-bhāgavatam 3.27.11
cakṣuḥ
ojos — Bg. 5.27-28, Bg. 11.8, Bg. 15.9, Śrīmad-bhāgavatam 1.13.29
de los ojos (los sentidos) — Śrīmad-bhāgavatam 2.1.30
los ojos — Śrīmad-bhāgavatam 2.6.3, Śrīmad-bhāgavatam 2.10.21
ojo — Śrīmad-bhāgavatam 3.25.8, Śrīmad-bhāgavatam 3.25.9, Śrīmad-bhāgavatam 8.1.11
sentido de la vista — Śrīmad-bhāgavatam 3.26.38
el sentido de la vista — Śrīmad-bhāgavatam 3.26.48, Śrīmad-bhāgavatam 3.26.55
llamado Cakṣuḥ — Śrīmad-bhāgavatam 4.13.15-16
Cakṣu — Śrīmad-bhāgavatam 5.17.5, Śrīmad-bhāgavatam 9.23.1
la rama que recibe el nombre de Cakṣu — Śrīmad-bhāgavatam 5.17.7
los ojos — Śrīmad-bhāgavatam 6.3.16, Śrīmad-bhāgavatam 8.12.17
el ojo — Śrīmad-bhāgavatam 8.5.36
el ojo del conocimiento — Śrīmad-bhāgavatam 8.22.5
sva-cakṣuḥ
plan personal — Śrīmad-bhāgavatam 3.5.51
cakṣuḥ-mat
como si tuviese ojos — Śrīmad-bhāgavatam 3.23.19
śāstra-cakṣuḥ
experto en las Escrituras autorizadas — CC Madhya-līlā 23.72