Skip to main content

Word for Word Index

gati-trayaḥ
los tres destinos. — Śrīmad-bhāgavatam 3.22.36
guṇāḥ trayaḥ
son tres cualidades — Śrīmad-bhāgavatam 2.5.18
las tres cualidades materiales (sattva, rajas ytamas)Śrīmad-bhāgavatam 10.8.37-39
loka-trayaḥ
los tres mundos — Śrīmad-bhāgavatam 5.24.18, Śrīmad-bhāgavatam 5.24.23
trayaḥ lokāḥ
los tres sistemas planetarios (superior, medio e inferior) — Śrīmad-bhāgavatam 6.13.1
los tres mundos — Śrīmad-bhāgavatam 7.8.6
lokāḥ trayaḥ
los tres mundos — Śrīmad-bhāgavatam 8.5.15-16
prabhavaḥ trayaḥ
los tres grandes dioses (Brahmā, Viṣṇu y Maheśvara). — Śrīmad-bhāgavatam 4.1.21
pratihartṛ-ādayaḥ trayaḥ
los tres hijos llamados Pratihartā, Prastotā y Udgātā — Śrīmad-bhāgavatam 5.15.5
sva-pura-trayaḥ
cuyas tres ciudades — Śrīmad-bhāgavatam 5.24.28
pādāḥ trayaḥ
el cosmos de las tres cuartas partes de la energía del Señor — Śrīmad-bhāgavatam 2.6.20
saṁjñā-sutāḥ trayaḥ
tres descendientes de Saṁjñā — Śrīmad-bhāgavatam 8.13.9
sutāḥ trayaḥ
los tres hijos — Śrīmad-bhāgavatam 9.6.1
trayaḥ te
los tres — Śrīmad-bhāgavatam 4.1.29
trayaḥ
tres juntas — Śrīmad-bhāgavatam 1.17.24
tres clases — Śrīmad-bhāgavatam 3.10.27
tres — Śrīmad-bhāgavatam 3.11.5, Śrīmad-bhāgavatam 3.11.7, Śrīmad-bhāgavatam 3.11.29, Śrīmad-bhāgavatam 3.15.34, Śrīmad-bhāgavatam 4.12.36, Śrīmad-bhāgavatam 4.13.14, Śrīmad-bhāgavatam 5.1.26, Śrīmad-bhāgavatam 5.1.28, Śrīmad-bhāgavatam 5.15.14-15, Śrīmad-bhāgavatam 5.24.16, Śrīmad-bhāgavatam 7.7.22, Śrīmad-bhāgavatam 9.1.41, Śrīmad-bhāgavatam 9.3.15, Śrīmad-bhāgavatam 9.3.27, Śrīmad-bhāgavatam 9.6.23-24, Śrīmad-bhāgavatam 9.17.1-3, Śrīmad-bhāgavatam 9.20.27, Śrīmad-bhāgavatam 9.23.1, Śrīmad-bhāgavatam 9.24.6-8, CC Ādi-līlā 3.36
los tres sistemas planetarios — Śrīmad-bhāgavatam 4.8.78
tres montañas — Śrīmad-bhāgavatam 5.16.8
tres. — Śrīmad-bhāgavatam 6.4.17
tres (mundos superiores, medios e inferiores). — Śrīmad-bhāgavatam 6.6.3
tres de ellos — Śrīmad-bhāgavatam 9.6.5
three — Śrīmad-bhāgavatam 9.20.6
tres hijos (Yudhiṣṭhira, Bhīma y Arjuna) — Śrīmad-bhāgavatam 9.22.27-28
tres — CC Madhya-līlā 6.101, CC Madhya-līlā 20.331
trayaḥ-viṁśati
veintitrés — Śrīmad-bhāgavatam 3.6.2
trayaḥ-viṁśatikaḥ
por los veintitrés componentes principales — Śrīmad-bhāgavatam 3.6.4
varṇāḥ trayaḥ
tres colores — Śrīmad-bhāgavatam 10.8.13
trayaḥ-viṁśe
en el Capítulo Veintitrés — CC Madhya-līlā 25.260