Skip to main content

Word for Word Index

śrī-acyuta
el Señor Acyuta — CC Madhya-līlā 20.233
śrī-acyutānandera
de Śrī Acyutānanda — CC Ādi-līlā 12.73
śrī-aditiḥ uvāca
Śrīmatī Aditi dijo — Śrīmad-bhāgavatam 8.16.11
Śrīmatī Aditi comenzó a orar — Śrīmad-bhāgavatam 8.16.22
la semidiosa Aditi dijo — Śrīmad-bhāgavatam 8.17.8
śrī-advaita
Advaita Ācārya — CC Ādi-līlā 4.270
a Śrī Advaita Ācārya — CC Ādi-līlā 11.3
Advaita Ācārya — CC Antya-līlā 20.96-98
śrī-advaita ācārya
a Śrī Advaita Ācārya — CC Ādi-līlā 6.118
śrī-caitanya, nityānanda, advaita
Śrī Caitanya Mahāprabhu, Nityānanda Prabhu y Advaita Prabhu — CC Ādi-līlā 7.169
śrī-caitanya-nityānanda-advaita-caraṇa
los pies de loto del Señor Śrī Caitanya Mahāprabhu, el Señor Nityānanda y Advaita Prabhu — CC Madhya-līlā 24.354
śrī-advaita-ācārya
Śrī Advaita Prabhu — CC Antya-līlā 20.144-146
śrī-advaitera pāśa
a casa de Śrī Advaita Ācārya. — CC Madhya-līlā 10.85
śrī-ratha-agre
frente al carro — CC Madhya-līlā 13.1
śrī-rūpera akṣara
la caligrafía de Rūpa Gosvāmī — CC Antya-līlā 1.97
śrī-vadana-ambujaḥ
con una hermosa cara de loto — Śrīmad-bhāgavatam 8.18.2
śrī-mukha-ambujām
cuya hermosa cara de loto — Śrīmad-bhāgavatam 8.6.3-7
śrī-mada-andhasya
que está cegado por la posesión temporal de riquezas y opulencia — Śrīmad-bhāgavatam 10.10.13
śrī-mada-andhau
cegados por la opulencia y el prestigio falso — Śrīmad-bhāgavatam 10.10.7
śrī-mada-andhayoḥ
que están cegados por la opulencia celestial — Śrīmad-bhāgavatam 10.10.19
que habían enloquecido en pos de la opulencia material y que, por ello, estaban ciegos — Śrīmad-bhāgavatam 10.10.40
śrī-vallabha-anupama
llamado Śrī Vallabha o Anupama — CC Antya-līlā 4.227
lalitā-śrī-viśākhā-anvitān
acompañados por Lalitā y Śrī Viśākhā — CC Antya-līlā 2.1
acompañados por Lalitā y Śrī Viśākhā — CC Antya-līlā 3.1
śrī-mukham api
Su cara también — CC Madhya-līlā 14.189
asevita-śrī-caraṇaiḥ
por aquellos que no han adorado los pies de Lakṣmī — Śrīmad-bhāgavatam 3.22.18
śrī-kṛṣṇera avatāra
encarnaciones de Śrī Kṛṣṇa — CC Ādi-līlā 6.96
śrī-aṅga
Su cuerpo — CC Ādi-līlā 3.64
Mi cuerpo trascendental — CC Madhya-līlā 4.38
el cuerpo — CC Madhya-līlā 4.60
el cuerpo de la Deidad — CC Madhya-līlā 4.62
el cuerpo trascendental de la Deidad — CC Madhya-līlā 4.63
del cuerpo trascendental — CC Madhya-līlā 10.41, CC Madhya-līlā 10.147
de Su cuerpo trascendental — CC Madhya-līlā 24.49
el cuerpo trascendental — CC Antya-līlā 17.18
śrī-aṅga-gandhe
el aroma del cuerpo trascendental — CC Antya-līlā 19.88
śrī-aṅga-saṅga
la compañía del cuerpo trascendental. — CC Antya-līlā 17.18
śrī-aṅge lāgila
mojó el cuerpo. — CC Antya-līlā 4.133
śrī-aṅgirāḥ uvāca
el gran sabio Aṅgirā dijo — Śrīmad-bhāgavatam 6.15.17
śrī-balarāma
Śrī Balarāma. — CC Ādi-līlā 5.4, CC Ādi-līlā 5.73