Skip to main content

Synonyma

brahma-sukha-anubhūtyā
s Kṛṣṇou, jenž dává brahma-sukha (Kṛṣṇa je Parabrahman a je zdrojem své osobní záře) — Śrīmad-bhāgavatam 10.12.7-11
brahma-bhāvena
vědomi si toho, že jsem Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 10.3.45
brahma
Absolutní Pravda — Śrīmad-bhāgavatam 1.2.24, Śrīmad-bhāgavatam 2.9.45, Śrīmad-bhāgavatam 3.21.8, Śrīmad-bhāgavatam 3.32.31, Śrīmad-bhāgavatam 4.6.37, Śrīmad-bhāgavatam 10.13.61, Śrī caitanya-caritāmṛta Ādi 7.111, Śrī caitanya-caritāmṛta Madhya 6.149, Śrī caitanya-caritāmṛta Madhya 6.151, Śrī caitanya-caritāmṛta Madhya 9.30, Śrī caitanya-caritāmṛta Madhya 24.11, Śrī caitanya-caritāmṛta Madhya 24.12, Śrī caitanya-caritāmṛta Madhya 24.72, Śrī caitanya-caritāmṛta Antya 2.98
Pán Brahmā — Śrīmad-bhāgavatam 4.1.15, Śrīmad-bhāgavatam 4.1.26-27, Śrīmad-bhāgavatam 4.7.22, Śrīmad-bhāgavatam 6.13.2, Śrīmad-bhāgavatam 8.7.12, Śrīmad-bhāgavatam 8.8.27, Śrīmad-bhāgavatam 10.2.42, Śrī caitanya-caritāmṛta Antya 3.262
jsi známý jako Brahman — Śrīmad-bhāgavatam 10.3.24
bráhmanská civilizace — Śrīmad-bhāgavatam 10.4.39
Kṛṣṇa — Śrīmad-bhāgavatam 10.13.22
brahma-vidām
ze všech brāhmaṇů neboli těch, kdo vědí, co je Brahman (brahma jānātīti brāhmaṇaḥ) — Śrīmad-bhāgavatam 10.8.6
těch, kdo mají dokonalé poznání Brahmanu, transcendence — Śrīmad-bhāgavatam 10.11.57
brahma-vādinaḥ
kteří udržují bráhmanskou kulturu soustředěnou kolem Viṣṇua — Śrīmad-bhāgavatam 10.4.40
brahma-nandanaḥ
který je synem Brahmy — Śrīmad-bhāgavatam 10.1.69
brahma-hā iva
jako vrah brāhmaṇyŚrīmad-bhāgavatam 10.4.16
brahma-hiṁsām
pronásledování brāhmaṇůŚrīmad-bhāgavatam 10.4.43
para-brahma
Nejvyšší Absolutní Pravdy — Śrīmad-bhāgavatam 10.13.55
brahmā
Pán Brahmā — Śrīmad-bhāgavatam 3.11.35, Śrīmad-bhāgavatam 3.16.13, Śrīmad-bhāgavatam 3.22.2, Śrīmad-bhāgavatam 3.24.12, Śrīmad-bhāgavatam 3.26.69, Śrīmad-bhāgavatam 4.7.14, Śrīmad-bhāgavatam 4.15.9-10, Śrīmad-bhāgavatam 4.15.16, Śrīmad-bhāgavatam 6.4.45, Śrīmad-bhāgavatam 7.9.3, Śrīmad-bhāgavatam 7.10.25, Śrīmad-bhāgavatam 7.10.62, Śrīmad-bhāgavatam 8.7.45, Śrīmad-bhāgavatam 8.23.20-21, Śrīmad-bhāgavatam 8.23.26-27, Śrīmad-bhāgavatam 9.3.31, Śrīmad-bhāgavatam 9.14.13, Śrīmad-bhāgavatam 10.1.19, Śrī caitanya-caritāmṛta Ādi 1.67, Śrī caitanya-caritāmṛta Ādi 2.31, Śrī caitanya-caritāmṛta Ādi 2.35, Śrī caitanya-caritāmṛta Ādi 2.48, Śrī caitanya-caritāmṛta Ādi 5.141, Śrī caitanya-caritāmṛta Ādi 17.331, Śrī caitanya-caritāmṛta Madhya 2.82, Śrī caitanya-caritāmṛta Madhya 7.124, Śrī caitanya-caritāmṛta Madhya 20.291, Śrī caitanya-caritāmṛta Madhya 20.304, Śrī caitanya-caritāmṛta Madhya 20.306, Śrī caitanya-caritāmṛta Madhya 20.317, Śrī caitanya-caritāmṛta Madhya 21.8, Śrī caitanya-caritāmṛta Madhya 21.10, Śrī caitanya-caritāmṛta Madhya 21.24, Śrī caitanya-caritāmṛta Madhya 21.36, Śrī caitanya-caritāmṛta Madhya 21.61, Śrī caitanya-caritāmṛta Madhya 21.62, Śrī caitanya-caritāmṛta Madhya 21.65, Śrī caitanya-caritāmṛta Madhya 25.95
nejvyšší čtyřhlavý polobůh — Śrīmad-bhāgavatam 10.2.25