Skip to main content

Word for Word Index

sarvam etat
de toda esta manifestación cósmica — Śrīmad-bhāgavatam 7.14.27-28
sarvam
todo el cuerpo — Bg. 2.17
todos — Bg. 4.33, Śrīmad-bhāgavatam 1.1.8, Śrīmad-bhāgavatam 1.15.21, Śrīmad-bhāgavatam 2.1.14
todas esas reacciones pecaminosas — Bg. 4.36
todo — Bg. 6.30, Bg. 7.19, Bg. 8.22, Bg. 9.4, Bg. 10.8, Bg. 10.14, Bg. 11.40, Bg. 13.14, Bg. 18.46, Śrīmad-bhāgavatam 1.4.13, Śrīmad-bhāgavatam 1.5.5, Śrīmad-bhāgavatam 1.6.36, Śrīmad-bhāgavatam 1.13.12, Śrīmad-bhāgavatam 1.15.19, Śrīmad-bhāgavatam 1.15.40, Śrīmad-bhāgavatam 2.1.13, Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 9.6.19, Śrīmad-bhāgavatam 9.11.13-14, CC Antya-līlā 20.39, El upadeśāmṛta 1, Īśo 1
todo lo que existe — Bg. 7.7
por entero — Bg. 7.13
todo esto — Śrīmad-bhāgavatam 1.9.14
la totalidad — Śrīmad-bhāgavatam 1.15.42
absolutamente todo — Śrīmad-bhāgavatam 2.5.3
todo lo que se pregunta — Śrīmad-bhāgavatam 2.5.8
todas estas — Śrīmad-bhāgavatam 2.8.24
plenamente — Śrīmad-bhāgavatam 2.8.29
todas — Śrīmad-bhāgavatam 3.23.51, Śrīmad-bhāgavatam 6.5.19, Śrīmad-bhāgavatam 7.14.7, Śrīmad-bhāgavatam 7.15.25
todo — Śrīmad-bhāgavatam 4.12.44, Śrīmad-bhāgavatam 4.22.43, Śrīmad-bhāgavatam 4.22.44, Śrīmad-bhāgavatam 4.30.39-40, Śrīmad-bhāgavatam 5.16.2, Śrīmad-bhāgavatam 6.2.21, Śrīmad-bhāgavatam 6.4.25, Śrīmad-bhāgavatam 6.17.39, Śrīmad-bhāgavatam 6.18.78, Śrīmad-bhāgavatam 7.2.48, Śrīmad-bhāgavatam 7.9.48, Śrīmad-bhāgavatam 7.10.41, Śrīmad-bhāgavatam 7.12.11, Śrīmad-bhāgavatam 7.15.26, Śrīmad-bhāgavatam 8.6.30, Śrīmad-bhāgavatam 8.12.11, Śrīmad-bhāgavatam 8.17.20, Śrīmad-bhāgavatam 8.19.41, Śrīmad-bhāgavatam 8.20.4, Śrīmad-bhāgavatam 8.24.2-3, Śrīmad-bhāgavatam 9.2.27, Śrīmad-bhāgavatam 9.3.23, Śrīmad-bhāgavatam 9.4.8, Śrīmad-bhāgavatam 9.6.35-36, Śrīmad-bhāgavatam 9.6.37, Śrīmad-bhāgavatam 9.18.24, Śrīmad-bhāgavatam 10.1.12, Śrīmad-bhāgavatam 10.4.29, Śrīmad-bhāgavatam 10.13.17, Śrīmad-bhāgavatam 10.13.39, Śrīmad-bhāgavatam 10.13.55, CC Madhya-līlā 22.144, CC Madhya-līlā 24.189, CC Madhya-līlā 25.37
toda — Śrīmad-bhāgavatam 5.24.12
todos — Śrīmad-bhāgavatam 6.4.13, Śrīmad-bhāgavatam 8.23.28
completo — Śrīmad-bhāgavatam 6.7.37
todo el reino — Śrīmad-bhāgavatam 6.14.60
todo lo material — Śrīmad-bhāgavatam 7.2.58
todas ellas — Śrīmad-bhāgavatam 7.10.1, Śrīmad-bhāgavatam 8.10.44
a todos — Śrīmad-bhāgavatam 7.15.6
de todo — Śrīmad-bhāgavatam 8.5.17-18
todos ellos — Śrīmad-bhāgavatam 8.16.12
completamente — Śrīmad-bhāgavatam 8.19.42
todo esto — Śrīmad-bhāgavatam 8.23.16
todas — Śrīmad-bhāgavatam 9.4.8
todo (él había obtenido) — Śrīmad-bhāgavatam 9.4.15-16
por todas partes — Śrīmad-bhāgavatam 9.9.23-24, Śrīmad-bhāgavatam 10.7.21
todo en detalle — Śrīmad-bhāgavatam 10.13.19
tat sarvam
todos esos — Bg. 8.28
todo lo que me ha preguntado — Śrīmad-bhāgavatam 1.16.25
sarvām
toda — Śrīmad-bhāgavatam 8.21.9
en todas partes — Śrīmad-bhāgavatam 9.22.37
śarvam
Śiva — Śrīmad-bhāgavatam 4.2.6
al Señor Śiva — Śrīmad-bhāgavatam 9.4.55