Synonyma
- mahān asuraḥ
- velký, obrovský démon — Śrīmad-bhāgavatam 10.11.48
- mahān asuḥ
- zdroj života každého. — Śrīmad-bhāgavatam 2.10.15
- manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
- různá jména Rudry. — Śrīmad-bhāgavatam 3.12.12
- mahān
- velký — Bg. 9.6, Bg. 18.77, Śrīmad-bhāgavatam 6.4.6, Śrīmad-bhāgavatam 7.2.45, Śrīmad-bhāgavatam 7.3.29, Śrīmad-bhāgavatam 7.3.31, Śrīmad-bhāgavatam 7.7.10, Śrīmad-bhāgavatam 10.34.5, Śrīmad-bhāgavatam 10.34.6, Śrīmad-bhāgavatam 10.44.7, Śrīmad-bhāgavatam 10.52.21, Śrīmad-bhāgavatam 10.71.4, Śrīmad-bhāgavatam 10.72.45
- veliký — Śrīmad-bhāgavatam 1.5.15, Śrīmad-bhāgavatam 1.14.15, Śrīmad-bhāgavatam 1.15.19, Śrīmad-bhāgavatam 1.18.5, Śrīmad-bhāgavatam 3.16.34, Śrīmad-bhāgavatam 4.22.40
- veliký. — Śrīmad-bhāgavatam 1.7.40, Śrīmad-bhāgavatam 8.7.9
- vybavený všemi dobrými vlastnostmi. — Śrīmad-bhāgavatam 1.12.17
- velkými — Śrīmad-bhāgavatam 1.19.30
- hmotný Oceán příčin — Śrīmad-bhāgavatam 2.2.17
- celková energie, mahat-tattva — Śrīmad-bhāgavatam 3.6.26
- neomezená — Śrīmad-bhāgavatam 3.11.2
- velký. — Śrīmad-bhāgavatam 3.11.4
- veliká — Śrīmad-bhāgavatam 3.11.35, Śrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 6.2.24-25
- souhrn hmotných prvků (mahat-tattva) — Śrīmad-bhāgavatam 3.20.12
- velká — Śrīmad-bhāgavatam 3.22.7, Śrīmad-bhāgavatam 4.13.44, Śrīmad-bhāgavatam 5.1.4, Śrīmad-bhāgavatam 7.4.20, Śrīmad-bhāgavatam 8.19.31, Śrīmad-bhāgavatam 8.22.16, Śrīmad-bhāgavatam 10.24.4, Śrī caitanya-caritāmṛta Madhya 20.344
- mahat-tattva — Śrīmad-bhāgavatam 3.29.43, Śrīmad-bhāgavatam 3.32.29, Śrīmad-bhāgavatam 5.17.22-23
- velmi. — Śrīmad-bhāgavatam 4.1.11
- veliké — Śrīmad-bhāgavatam 4.1.28
- velká osobnost — Śrīmad-bhāgavatam 4.8.65, Śrīmad-bhāgavatam 5.18.13, Śrīmad-bhāgavatam 6.10.2, Śrīmad-bhāgavatam 8.24.10
- velké — Śrīmad-bhāgavatam 4.21.7, Śrīmad-bhāgavatam 12.6.14
- celková hmotná energie — Śrīmad-bhāgavatam 4.24.63, Śrīmad-bhāgavatam 5.17.22-23
- velké množství — Śrīmad-bhāgavatam 6.1.23
- Mahān — Śrīmad-bhāgavatam 6.6.17-18
- hodný uctívání — Śrīmad-bhāgavatam 6.13.21
- nejvznešenější — Śrīmad-bhāgavatam 7.4.30
- přestože jsou majestátní. — Śrīmad-bhāgavatam 7.10.43-44
- obrovský — Śrīmad-bhāgavatam 7.14.36
- velice — Śrīmad-bhāgavatam 8.2.30
- velice vznešená osoba — Śrīmad-bhāgavatam 8.8.20
- mohutné a bouřlivé — Śrīmad-bhāgavatam 8.10.7
- vznešená osoba — Śrīmad-bhāgavatam 8.20.16
- nesmírný — Śrīmad-bhāgavatam 8.21.27
- velký oddaný — Śrīmad-bhāgavatam 8.22.10
- Aṁśumān, velká osobnost. — Śrīmad-bhāgavatam 9.8.20
- vznešená osobnost — Śrīmad-bhāgavatam 9.23.30-31, Śrīmad-bhāgavatam 10.51.14
- největší — Śrīmad-bhāgavatam 10.10.30-31
- převeliký. — Śrīmad-bhāgavatam 10.19.7
- mahat-tattva — Śrīmad-bhāgavatam 10.40.2, Śrīmad-bhāgavatam 11.16.37, Śrīmad-bhāgavatam 12.4.15-19
- vznešený — Śrīmad-bhāgavatam 10.41.14
- mocný — Śrīmad-bhāgavatam 10.45.40, Śrīmad-bhāgavatam 10.77.16