Skip to main content

Synonyma

asura-adhipāḥ
vůdci asurůŚrīmad-bhāgavatam 8.6.31
asura-udara-antaram
do břicha velkého démona — Śrīmad-bhāgavatam 10.12.26
asura-senā-anyaḥ
velitelé asurůŚrīmad-bhāgavatam 7.10.54-55
asura-anīka
démonští vojáci — Śrīmad-bhāgavatam 2.1.36
asura-anīka-yūthapaiḥ
veliteli či vojevůdci démonských vojáků — Śrīmad-bhāgavatam 6.10.15
asura-apasadaḥ
nejnižší z asurů — Śrīmad-bhāgavatam 5.24.1
asura
démoni — Bg. 11.22, Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 4.24.12, Śrīmad-bhāgavatam 7.4.5-7, Śrīmad-bhāgavatam 7.15.80
a démony — Śrīmad-bhāgavatam 2.9.10, Śrī caitanya-caritāmṛta Madhya 20.270
ateisté — Śrīmad-bhāgavatam 2.10.37-40
démonů — Śrīmad-bhāgavatam 4.16.27, Śrīmad-bhāgavatam 5.25.7, Śrīmad-bhāgavatam 6.7.40, Śrīmad-bhāgavatam 8.10.55, Śrī caitanya-caritāmṛta Ādi 4.14
démona — Śrīmad-bhāgavatam 4.18.16
démonů, bezbožných osob — Śrīmad-bhāgavatam 5.24.9
démony — Śrīmad-bhāgavatam 6.4.19, Śrīmad-bhāgavatam 7.3.37-38, Śrīmad-bhāgavatam 8.8.19
démon — Śrīmad-bhāgavatam 8.3.22-24
a démonů — Śrīmad-bhāgavatam 8.7.16, Śrīmad-bhāgavatam 9.14.7
ó králi démonů — Śrīmad-bhāgavatam 8.21.29
pro démony — Śrīmad-bhāgavatam 9.5.6
asura-ādyāḥ
ateisté, nepřátelé oddaných — Śrīmad-bhāgavatam 2.7.39
démoni a ateisté — Śrīmad-bhāgavatam 8.5.31
asura-loka
oblastí, ve kterých sídlí démoni — Śrīmad-bhāgavatam 3.17.27
asura-ṛṣabha
ó nejlepší z asurůŚrīmad-bhāgavatam 3.17.30
sura-asura-īśaiḥ
nejlepším z polobohů i démonů — Śrīmad-bhāgavatam 4.6.40
sura-asura-īḍyaḥ
jehož uctívají démoni i polobozi — Śrīmad-bhāgavatam 4.31.3
asura-ādayaḥ
jakož i démoni — Śrīmad-bhāgavatam 5.18.22
démoni a další — Śrīmad-bhāgavatam 8.5.21
asura-vadhūnām
manželek oněch démonů — Śrīmad-bhāgavatam 5.24.15
asura-indra
velkých asurůŚrīmad-bhāgavatam 5.24.17
ó králi démonů (Mahārāji Bali) — Śrīmad-bhāgavatam 8.19.10
deva-asura-nṛṇām
polobohů, démonů a lidských bytostí — Śrīmad-bhāgavatam 6.4.1-2
sura-asura-namaskṛtam
jehož ctí polobozi i asurovéŚrīmad-bhāgavatam 6.7.2-8
asura-yūthapa
Hiraṇyakaśipua, vůdce démonů — Śrīmad-bhāgavatam 6.8.14
asura-yūthapān
hlavní vůdce démonů. — Śrīmad-bhāgavatam 6.8.35
asura-ṛṣabhaḥ
nejlepší z asurů, Vṛtrāsura — Śrīmad-bhāgavatam 6.11.2-3
asura-indraḥ
velký hrdina mezi démony, Vṛtrāsura — Śrīmad-bhāgavatam 6.12.2
asura-indreṇa
nejlepším z démonů, Vṛtrāsurou — Śrīmad-bhāgavatam 6.12.31
asura-jāteḥ
který se narodil v druhu asurůŚrīmad-bhāgavatam 6.17.39
asura-puṅgava
ó nejlepší z asurůŚrīmad-bhāgavatam 7.3.21
asura-varyeṇa
nejvýznačnějším démonem (Hiraṇyakaśipuem) — Śrīmad-bhāgavatam 7.4.3
asura-bālakān
syny asurů.Śrīmad-bhāgavatam 7.5.2
asura-rāṭ
vládce asurůŚrīmad-bhāgavatam 7.5.4