Skip to main content

Synonyma

amṛta-ambhodhau
v oceánu nektaru — Śrīmad-bhāgavatam 6.12.22
amṛta-ambu
vodu čistou jako nektar — Śrīmad-bhāgavatam 8.2.25
amṛta
nektar — Bg. 18.37, Śrīmad-bhāgavatam 1.1.3, Śrīmad-bhāgavatam 2.7.13, Śrīmad-bhāgavatam 2.7.21, Śrīmad-bhāgavatam 3.16.6, Śrīmad-bhāgavatam 3.21.38-39, Śrīmad-bhāgavatam 4.7.44, Śrī caitanya-caritāmṛta Ādi 7.89-90, Śrī caitanya-caritāmṛta Ādi 17.85, Śrī caitanya-caritāmṛta Madhya 15.214, Śrī caitanya-caritāmṛta Antya 6.110, Śrī caitanya-caritāmṛta Antya 6.320, Śrī caitanya-caritāmṛta Antya 16.93, Śrī caitanya-caritāmṛta Antya 16.144, Śrī caitanya-caritāmṛta Antya 17.44
potrava pro lidské bytosti — Śrīmad-bhāgavatam 2.6.1
nektarová — Śrīmad-bhāgavatam 3.15.22, Śrīmad-bhāgavatam 4.16.1, Śrīmad-bhāgavatam 4.16.3
sladké — Śrīmad-bhāgavatam 3.23.29
nektar, věčný — Śrīmad-bhāgavatam 4.9.11
nektaru — Śrīmad-bhāgavatam 4.29.41, Śrīmad-bhāgavatam 6.9.39, Śrī caitanya-caritāmṛta Ādi 4.259, Śrī caitanya-caritāmṛta Madhya 8.211, Śrī caitanya-caritāmṛta Madhya 12.213, Śrī caitanya-caritāmṛta Antya 4.64, Śrī caitanya-caritāmṛta Antya 15.14, Śrī caitanya-caritāmṛta Antya 15.68, Śrī caitanya-caritāmṛta Antya 17.69
věčný život — Śrīmad-bhāgavatam 5.4.14
a velice sladký oceán — Śrīmad-bhāgavatam 7.4.17
nektarem — Śrīmad-bhāgavatam 8.8.33
amṛta-arthinaḥ
toužící vychutnávat nektar — Śrīmad-bhāgavatam 2.10.26
amṛta-ayanāni
tak dobrá, jako nektar — Śrīmad-bhāgavatam 3.1.9
amṛta-oghāt
z nektaru. — Śrīmad-bhāgavatam 3.5.10
amṛta-kalā
podobných měsíci — Śrīmad-bhāgavatam 3.21.45-47
amṛta-mayān
z nektaru — Śrīmad-bhāgavatam 4.15.17
amṛta-mūrtinā
podobnou měsíci — Śrīmad-bhāgavatam 4.16.9
amṛta-āsava
nektar jako med — Śrīmad-bhāgavatam 5.2.6
amṛta-maṇi
drahokam Kaustubha — Śrīmad-bhāgavatam 5.3.3
amṛta-maya
jako nektar — Śrīmad-bhāgavatam 5.8.25
amṛta-vat
jako nektar — Śrīmad-bhāgavatam 5.9.11
amṛta-kalpāni
sladké jako nektar — Śrīmad-bhāgavatam 5.16.16
amṛta-mayāya
Jenž udílí věčný život — Śrīmad-bhāgavatam 5.18.18
amṛta-mayaḥ
zdroj podstaty života — Śrīmad-bhāgavatam 5.22.10
oplývající chladivými paprsky — Śrīmad-bhāgavatam 9.14.3
amṛta-kalayā
kapkami nektaru — Śrīmad-bhāgavatam 6.9.41
amṛta-syandi-kara
své ruky, která vytváří nektar — Śrīmad-bhāgavatam 6.11.12
mahā-amṛta
ve velkém oceánu nektaru duchovní blaženosti — Śrīmad-bhāgavatam 7.9.43
siddha-amṛta-rasa-spṛṣṭāḥ
démoni, jichž se dotkl mocně působící mystický nektar — Śrīmad-bhāgavatam 7.10.60
amṛta-yantritaḥ
okouzlený nektarem. — Śrīmad-bhāgavatam 7.13.20
amṛta-utpādane
při vytváření nektaru — Śrīmad-bhāgavatam 8.6.21
amṛta-arthe
aby získali nektar — Śrīmad-bhāgavatam 8.6.32
s cílem získat nektar — Śrīmad-bhāgavatam 8.7.1
amṛta-artham
aby získali nektar — Śrīmad-bhāgavatam 8.7.5
amṛta- arthibhiḥ
dychtícími získat stloukáním nektar — Śrīmad-bhāgavatam 8.8.31
amṛta-ābhṛtam
naplněnou nektarem — Śrīmad-bhāgavatam 8.8.35
amṛta-bhājane
s nektarem — Śrīmad-bhāgavatam 8.8.36
amṛta-bhājanam
nádobu s nektarem. — Śrīmad-bhāgavatam 8.9.11
nádoby obsahující nektar — Śrīmad-bhāgavatam 8.9.12
amṛta-bhūḥ
jehož podoba je vždy nesmrtelná — Śrīmad-bhāgavatam 8.18.1