Skip to main content

Synonyma

indriya-artha
smyslový požitek jako nejvyšší životní cíl — Śrīmad-bhāgavatam 4.22.13
pro uspokojení smyslů — Śrīmad-bhāgavatam 4.22.33
smyslových předmětů — Śrīmad-bhāgavatam 4.29.18-20
indriya-artham
pro smyslový požitek — Śrīmad-bhāgavatam 4.22.28
indriya-artheṣu
ke smyslovému požitku — Śrīmad-bhāgavatam 3.23.54, Śrīmad-bhāgavatam 4.22.52
indriya-arthāḥ
smyslových předmětů — Śrīmad-bhāgavatam 4.28.57
bhūta-indriya-āśayam
sídlo smyslů a smyslových předmětů — Śrīmad-bhāgavatam 4.8.77
indriya-gaṇāḥ
smysly — Śrīmad-bhāgavatam 4.29.6
indriya
smyslů — Bg. 4.27, Bg. 13.15, Bg. 13.15, Śrīmad-bhāgavatam 3.25.7, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 4.29.23-25, Śrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 4.29.63, Śrīmad-bhāgavatam 7.3.28, Śrīmad-bhāgavatam 7.15.19, Śrīmad-bhāgavatam 7.15.41, Śrīmad-bhāgavatam 8.9.5, Śrīmad-bhāgavatam 10.10.30-31, Śrī caitanya-caritāmṛta Madhya 3.70, Śrī caitanya-caritāmṛta Madhya 20.276
smysly — Bg. 5.27-28, Bg. 6.11-12, Śrīmad-bhāgavatam 1.2.10, Śrīmad-bhāgavatam 1.2.33, Śrīmad-bhāgavatam 1.9.31, Śrīmad-bhāgavatam 2.2.30, Śrīmad-bhāgavatam 2.5.32, Śrīmad-bhāgavatam 2.6.22, Śrīmad-bhāgavatam 2.6.40-41, Śrīmad-bhāgavatam 2.10.3, Śrīmad-bhāgavatam 3.5.29, Śrīmad-bhāgavatam 3.7.13, Śrīmad-bhāgavatam 3.7.23, Śrīmad-bhāgavatam 3.9.3, Śrīmad-bhāgavatam 3.14.20, Śrīmad-bhāgavatam 3.15.7, Śrīmad-bhāgavatam 3.26.25, Śrīmad-bhāgavatam 3.26.34, Śrīmad-bhāgavatam 3.28.41, Śrīmad-bhāgavatam 3.31.13, Śrīmad-bhāgavatam 3.31.14, Śrīmad-bhāgavatam 3.31.44, Śrīmad-bhāgavatam 3.32.9, Śrīmad-bhāgavatam 3.33.2, Śrīmad-bhāgavatam 4.2.26, Śrīmad-bhāgavatam 4.17.34, Śrīmad-bhāgavatam 4.22.23, Śrīmad-bhāgavatam 4.22.37, Śrīmad-bhāgavatam 4.24.34, Śrīmad-bhāgavatam 4.24.62, Śrīmad-bhāgavatam 4.29.8, Śrīmad-bhāgavatam 4.29.68, Śrīmad-bhāgavatam 5.5.10-13, Śrīmad-bhāgavatam 6.8.30, Śrīmad-bhāgavatam 6.16.23, Śrīmad-bhāgavatam 6.16.24, Śrīmad-bhāgavatam 6.19.13, Śrīmad-bhāgavatam 7.3.33, Śrīmad-bhāgavatam 7.4.33, Śrīmad-bhāgavatam 7.15.46, Śrīmad-bhāgavatam 8.5.27, Śrīmad-bhāgavatam 8.5.38, Śrīmad-bhāgavatam 8.7.25, Śrīmad-bhāgavatam 8.17.2-3, Śrī caitanya-caritāmṛta Ādi 4.71, Śrī caitanya-caritāmṛta Madhya 25.225, Śrī caitanya-caritāmṛta Antya 2.118, Śrī caitanya-caritāmṛta Antya 5.124-125, Śrī caitanya-caritāmṛta Antya 14.41
poznávací smysly — Śrīmad-bhāgavatam 4.29.18-20
prāṇa-indriya
životní vzduch a smysly — Śrīmad-bhāgavatam 4.8.44
indriya-ratau
ohledně smyslového požitku — Śrīmad-bhāgavatam 4.8.61
jita-indriya
s ovládnutými smysly — Śrīmad-bhāgavatam 4.20.13
indriya-īśaḥ
živá bytost — Śrīmad-bhāgavatam 4.22.3
indriya-ātmane
vládci smyslů — Śrīmad-bhāgavatam 4.24.36
sarva-indriya
všechny smysly — Śrīmad-bhāgavatam 4.24.44, Śrīmad-bhāgavatam 4.31.19, Śrī caitanya-caritāmṛta Ādi 9.32, Śrī caitanya-caritāmṛta Ādi 16.110
indriya-saṅgrahaḥ
pět smyslů a mysl. — Śrīmad-bhāgavatam 4.28.57
ubhaya-indriya
obou skupin smyslů — Śrīmad-bhāgavatam 4.29.7
indriya-rādhasā
silou smyslů. — Śrīmad-bhāgavatam 4.31.11