Skip to main content

Synonyma

gati-trayaḥ
tři druhy osudu. — Śrīmad-bhāgavatam 3.22.36
guṇāḥ trayaḥ
jsou tři kvality — Śrīmad-bhāgavatam 2.5.18
tři hmotné kvality (sattva, rajas a tamas) — Śrīmad-bhāgavatam 10.8.37-39
loka-trayaḥ
tři světy — Śrīmad-bhāgavatam 5.24.18, Śrīmad-bhāgavatam 5.24.23
trayaḥ lokāḥ
tři planetární systémy (vyšší, střední a nižší) — Śrīmad-bhāgavatam 6.13.1
tři světy — Śrīmad-bhāgavatam 7.8.6
lokāḥ trayaḥ
tři světy — Śrīmad-bhāgavatam 8.5.15-16
prabhavaḥ trayaḥ
tři významná božstva (Brahmā, Viṣṇu a Maheśvara). — Śrīmad-bhāgavatam 4.1.21
pratihartṛ-ādayaḥ trayaḥ
tři synové: Pratihartā, Prastotā a Udgātā — Śrīmad-bhāgavatam 5.15.5
sva-pura-trayaḥ
jehož tři města — Śrīmad-bhāgavatam 5.24.28
pādāḥ trayaḥ
vesmír ze tří čtvrtin Pánovy energie — Śrīmad-bhāgavatam 2.6.20
saṁjñā-sutāḥ trayaḥ
tři potomci Saṁjñi — Śrīmad-bhāgavatam 8.13.9
sutāḥ trayaḥ
tři synové — Śrīmad-bhāgavatam 9.6.1
trayaḥ te
všichni tři — Śrīmad-bhāgavatam 4.1.29
trayaḥ
tři společně — Śrīmad-bhāgavatam 1.17.24
tři druhy — Śrīmad-bhāgavatam 3.10.27
tři — Śrīmad-bhāgavatam 3.11.5, Śrīmad-bhāgavatam 3.11.7, Śrīmad-bhāgavatam 3.11.29, Śrīmad-bhāgavatam 3.15.34, Śrīmad-bhāgavatam 4.12.36, Śrīmad-bhāgavatam 4.13.14, Śrīmad-bhāgavatam 5.1.26, Śrīmad-bhāgavatam 5.1.28, Śrīmad-bhāgavatam 5.15.14-15, Śrīmad-bhāgavatam 5.24.16, Śrīmad-bhāgavatam 7.7.22, Śrīmad-bhāgavatam 9.1.41, Śrīmad-bhāgavatam 9.3.15, Śrīmad-bhāgavatam 9.3.27, Śrīmad-bhāgavatam 9.6.23-24, Śrīmad-bhāgavatam 9.17.1-3, Śrīmad-bhāgavatam 9.20.6, Śrīmad-bhāgavatam 9.20.27, Śrīmad-bhāgavatam 9.23.1, Śrīmad-bhāgavatam 9.24.6-8, Śrī caitanya-caritāmṛta Ādi 3.36, Śrī caitanya-caritāmṛta Madhya 6.101, Śrī caitanya-caritāmṛta Madhya 20.331
tři planetární systémy — Śrīmad-bhāgavatam 4.8.78
tři hory — Śrīmad-bhāgavatam 5.16.8
tři. — Śrīmad-bhāgavatam 6.4.17
tři (vyšší, střední a nižší světy). — Śrīmad-bhāgavatam 6.6.3
tři z nich — Śrīmad-bhāgavatam 9.6.5
tři synové (Yudhiṣṭhira, Bhīma a Arjuna) — Śrīmad-bhāgavatam 9.22.27-28
trayaḥ-viṁśati
dvacet tři — Śrīmad-bhāgavatam 3.6.2
trayaḥ-viṁśatikaḥ
dvaceti třemi základními složkami — Śrīmad-bhāgavatam 3.6.4
varṇāḥ trayaḥ
tři barvy — Śrīmad-bhāgavatam 10.8.13
trayaḥ-viṁśe
ve dvacáté třetí kapitole — Śrī caitanya-caritāmṛta Madhya 25.260