Skip to main content

Śrīmad-bhāgavatam 9.3.27

Verš

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

Synonyma

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — takto; trayaḥ — tři; śaryāteḥ — krále Śaryātiho; abhavan — byli zplozeni; putrāḥ — synové; ānartāt — od Ānarty; revataḥ — Revata; abhavat — narodil se.

Překlad

Král Śaryāti zplodil tři syny, kteří dostali jména Uttānabarhi, Ānarta a Bhūriṣeṇa. Ānartovi se narodil syn jménem Revata.