Skip to main content

Synonyma

hṛdaya-abhijātasya
synů, zrozených z vlastního srdce — Śrīmad-bhāgavatam 5.8.26
amora hṛdaya
na mém srdci. — Śrī caitanya-caritāmṛta Ādi 17.186
antaḥ-hṛdaya-ākāśa-śarīre
Nadduše v srdci, jak o Ní meditují yogīniŚrīmad-bhāgavatam 5.7.7
hṛdaya-anuvāda
vyjádření pocitů. — Śrī caitanya-caritāmṛta Antya 1.117
hṛdaya-avakāśe
v oblasti srdce — Śrīmad-bhāgavatam 2.2.8, Śrī caitanya-caritāmṛta Madhya 24.156
hṛdaya-granthi-bhedakam
mystickou yogu, která může uvolnit uzly hmotné připoutanosti v srdci. — Śrīmad-bhāgavatam 9.12.3-4
hṛdaya-bhitare
ve svém srdci — Śrī caitanya-caritāmṛta Madhya 25.127
brāhmaṇa-hṛdaya
srdce brāhmaṇyŚrī caitanya-caritāmṛta Madhya 15.274
hṛdaya-granthi
uzel v srdci — Śrīmad-bhāgavatam 5.5.14
uzel falešných pojetí v srdci — Śrīmad-bhāgavatam 5.10.15
hṛdaya-granthim
uzel v srdcích — Śrīmad-bhāgavatam 5.5.8
uzel v srdci — Śrīmad-bhāgavatam 5.25.8
hṛdaya-granthiḥ
uzel v srdci — Śrīmad-bhāgavatam 5.5.9
hṛdaya-granthiṣu
která (touha po hmotném požitku) je v srdcích všech podmíněných duší — Śrīmad-bhāgavatam 7.10.3
hṛdaya-granthīnām
těch, jejichž uzly v srdci — Śrīmad-bhāgavatam 5.9.20
āmāra hṛdaya haite
z mého srdce — Śrī caitanya-caritāmṛta Ādi 13.85
hṛdaya-hrada
v srdci, které je přirovnáno k jezeru — Śrīmad-bhāgavatam 5.7.12
hṛdaya-hāri
přitahující srdce — Śrī caitanya-caritāmṛta Antya 17.40
hṛdaya
srdce — Bg. 2.3, Śrīmad-bhāgavatam 1.2.21, Śrīmad-bhāgavatam 3.9.5, Śrīmad-bhāgavatam 3.24.4, Śrīmad-bhāgavatam 3.28.16, Śrīmad-bhāgavatam 3.28.21, Śrīmad-bhāgavatam 5.1.27, Śrīmad-bhāgavatam 5.7.12, Śrīmad-bhāgavatam 5.8.25, Śrī caitanya-caritāmṛta Ādi 3.31, Śrī caitanya-caritāmṛta Ādi 10.49, Śrī caitanya-caritāmṛta Ādi 16.93, Śrī caitanya-caritāmṛta Madhya 1.210, Śrī caitanya-caritāmṛta Madhya 1.275, Śrī caitanya-caritāmṛta Madhya 6.100, Śrī caitanya-caritāmṛta Madhya 8.20, Śrī caitanya-caritāmṛta Madhya 8.46, Śrī caitanya-caritāmṛta Madhya 8.176, Śrī caitanya-caritāmṛta Madhya 11.37, Śrī caitanya-caritāmṛta Madhya 15.162, Śrī caitanya-caritāmṛta Madhya 15.222, Śrī caitanya-caritāmṛta Antya 1.84, Śrī caitanya-caritāmṛta Antya 2.136, Śrī caitanya-caritāmṛta Antya 4.84, Śrī caitanya-caritāmṛta Antya 4.188, Śrī caitanya-caritāmṛta Antya 7.140
v srdci — Śrīmad-bhāgavatam 3.26.2, Śrīmad-bhāgavatam 6.9.41, Śrī caitanya-caritāmṛta Madhya 24.327
v mysli či srdci — Śrīmad-bhāgavatam 5.8.15
ve svých srdcích — Śrīmad-bhāgavatam 5.25.5
nitro srdce — Śrīmad-bhāgavatam 9.10.35-38
naše srdce — Śrī caitanya-caritāmṛta Ādi 7.51
srdci. — Śrī caitanya-caritāmṛta Ādi 12.18
její srdce. — Śrī caitanya-caritāmṛta Ādi 13.116
moje srdce — Śrī caitanya-caritāmṛta Madhya 10.176
srdce. — Śrī caitanya-caritāmṛta Madhya 11.61
mysl — Śrī caitanya-caritāmṛta Madhya 13.112, Śrī caitanya-caritāmṛta Madhya 13.139
vědomí — Śrī caitanya-caritāmṛta Madhya 13.137
jeho srdce — Śrī caitanya-caritāmṛta Madhya 25.27
záměry — Śrī caitanya-caritāmṛta Antya 4.89
hṛdaya-jaḥ
syn — Śrīmad-bhāgavatam 5.15.6
hṛdaya-vadanaḥ
jeho srdce a tvář — Śrīmad-bhāgavatam 5.26.36
hṛdaya-īkṣaṇāḥ
srdce a oči — Śrīmad-bhāgavatam 7.5.56-57
hṛdaya-kamalam
nitra našich srdcí podobná lotosu — Śrīmad-bhāgavatam 7.8.42
hṛdaya-īkṣaṇaḥ
se srdcem a pohledem. — Śrīmad-bhāgavatam 7.9.7
hṛdaya-kandare
v hloubi srdce — Śrī caitanya-caritāmṛta Ādi 1.4, Śrī caitanya-caritāmṛta Ādi 3.4, Śrī caitanya-caritāmṛta Antya 1.132
karuṇa-hṛdaya
srdce plné soucitu — Śrī caitanya-caritāmṛta Ādi 3.98
který má velmi soucitné srdce. — Śrī caitanya-caritāmṛta Antya 9.2