Skip to main content

Word for Word Index

ratha-nirhrādāḥ
sonidos como del traqueteo de carruajes — Śrīmad-bhāgavatam 3.17.8
ratha-nīḍaḥ
el interior de la cuadriga — Śrīmad-bhāgavatam 5.21.15
ratha-pattīnām
de combatientes montados en cuadrigas o a pie — Śrīmad-bhāgavatam 8.10.7
ratha-pāche
a la parte de atrás del carro — CC Madhya-līlā 13.189
ratha-yūtha-pānām
todos los aurigas — Śrīmad-bhāgavatam 1.15.15
ratha-uttamam
la mejor cuadriga.

 Bg. 1.24
ratha
de la cuadriga — Bg. 1.46
cuadriga — Śrīmad-bhāgavatam 1.9.37, Śrīmad-bhāgavatam 1.9.39
aurigas — Śrīmad-bhāgavatam 1.16.11
en carruajes — Śrīmad-bhāgavatam 3.19.21
en una cuadriga — Śrīmad-bhāgavatam 7.13.41
la cuadriga — Śrīmad-bhāgavatam 8.11.26
con cuadrigas — Śrīmad-bhāgavatam 9.10.20, Śrīmad-bhāgavatam 9.15.30
la cuadriga — CC Madhya-līlā 11.37
el carro — CC Madhya-līlā 11.54
carro — CC Madhya-līlā 13.19, CC Madhya-līlā 13.193
el carro — CC Madhya-līlā 13.21, CC Madhya-līlā 13.27, CC Madhya-līlā 13.27, CC Madhya-līlā 13.55, CC Madhya-līlā 13.99, CC Madhya-līlā 13.179, CC Madhya-līlā 13.189, CC Madhya-līlā 13.190, CC Madhya-līlā 13.193, CC Madhya-līlā 14.49, CC Madhya-līlā 14.49, CC Madhya-līlā 14.51, CC Madhya-līlā 14.53, CC Madhya-līlā 14.55, CC Madhya-līlā 14.58
del carro — CC Madhya-līlā 14.56
cuadrigas — CC Madhya-līlā 15.269
ratha-sthaḥ
de la cuadriga — Śrīmad-bhāgavatam 1.9.37
que estaba en la cuadriga (el Señor Kṛṣṇa) — CC Madhya-līlā 16.145
ratha-yūthapānām
entre los grandes guerreros de cuadriga — Śrīmad-bhāgavatam 3.1.38
ratha-vīthīḥ
los senderos para el paso de la cuadriga — Śrīmad-bhāgavatam 4.15.20
tat-ratha
de su cuadriga — Śrīmad-bhāgavatam 5.1.31
ravi-ratha-yugaḥ
el yugo para los caballos — Śrīmad-bhāgavatam 5.21.15
sa-ratha
con su cuadriga — Śrīmad-bhāgavatam 8.11.24
ratha-sthām
que estaba sentada en la cuadriga — Śrīmad-bhāgavatam 9.23.35-36
ratha-śataiḥ
por cientos de cuadrigas — Śrīmad-bhāgavatam 10.1.30
ratha-ādi
opulencias como carros y otras cosas: sa-viśeṣa–lleno de variedades. — CC Ādi-līlā 5.34
ratha-yātrā
el festival de los carros — CC Madhya-līlā 1.47, CC Madhya-līlā 1.134, CC Madhya-līlā 1.136, CC Madhya-līlā 1.143, CC Madhya-līlā 12.71, CC Madhya-līlā 12.220, CC Antya-līlā 7.79
el festival de Ratha-yātrā — CC Madhya-līlā 16.8
el festival de los carros — CC Madhya-līlā 16.54
ratha-yātrāya
en el festival de los carros — CC Madhya-līlā 1.54
en el festival de los carros — CC Madhya-līlā 13.3
durante la función de Ratha-yātrā — CC Antya-līlā 1.72
durante la celebración de Ratha-yātrā — CC Antya-līlā 6.244
ratha rākhi’
tras detener el carro — CC Madhya-līlā 13.195
ratha-ārūḍhasya
del Señor Supremo, que estaba montado en el carro — CC Madhya-līlā 13.207
ratha ṭāne
tirando del carro — CC Madhya-līlā 14.47
tratando de tirar del carro — CC Madhya-līlā 14.52