Skip to main content

Word for Word Index

cintita ha-ilā
se puso a meditar. — CC Madhya-līlā 11.13
cintita ha-ila
se llenaron de ansiedad — CC Madhya-līlā 18.29, CC Antya-līlā 14.61
dakṣiṇa ha-ite
del sur de la India. — CC Madhya-līlā 11.141
ha-ilā daṇḍavat
ofreció reverencias tendiéndose derecho como un palo — CC Madhya-līlā 18.16
dekhā nā ha-ila
no hubo encuentro. — CC Antya-līlā 1.50
dhairya ha-ila
Se tranquilizó — CC Madhya-līlā 19.83
sva-dharma-hā
el que mata sus propios principios religiosos — Śrīmad-bhāgavatam 5.26.15
eka-dik ha-ite
que Se vuelva de un lado — CC Antya-līlā 10.87
duḥkha-hā
disminuyendo los sufrimientos. — Bg. 6.17
disminuir los sufrimientos. — CC Antya-līlā 8.67-68
duḥkha ha-iba
habrá infelicidad. — CC Madhya-līlā 17.13
duḥkhita ha-ila
se sintieron muy desdichados — CC Antya-līlā 6.258
duḥkhita ha-ilā
se sintieron muy desdichados. — CC Antya-līlā 2.47
dvi-mūrti ha-iyā
tomando dos formas — CC Ādi-līlā 6.14-15
dūra ha-ite
desde un lugar distante — CC Ādi-līlā 17.144
desde una cierta distancia — CC Antya-līlā 12.42
gauḍa ha-ite
de Bengala — CC Madhya-līlā 1.131, CC Madhya-līlā 4.103, CC Madhya-līlā 10.5, CC Antya-līlā 10.107, CC Antya-līlā 12.116
guru-hā
que has matado a tu guruŚrīmad-bhāgavatam 6.11.14
gṛhastha ha-ilāma
permanecí en vida familiar — CC Ādi-līlā 15.25
jhāṅkarā ha-ite
desde Jhāṅkarā — CC Antya-līlā 6.247
santuṣṭa ha-ilāṅ
estoy muy satisfecho — CC Antya-līlā 10.150
vṛddha ha-ilā
te has hecho viejo — CC Antya-līlā 11.24
raurava ha-ite
de una vida infernal — CC Antya-līlā 11.28
mahā-tīrtha ha-ilā
se ha vuelto un gran lugar de peregrinaje. — CC Antya-līlā 11.64
ha-ibeka nāśa
será vencida — CC Antya-līlā 10.20
ha-ila milana
hubo un encuentro. — CC Antya-līlā 10.44
sabāra ha-ila smaraṇa
todos podían recordar. — CC Antya-līlā 6.87
todos recordaron. — CC Antya-līlā 11.57
ha-ibe sa-phale
será provechoso. — CC Antya-līlā 12.117
ha
indudablemente. — Bg. 2.9
en el pasado. — Śrīmad-bhāgavatam 1.7.21, Śrīmad-bhāgavatam 1.13.2, Śrīmad-bhāgavatam 1.15.25-26, Śrīmad-bhāgavatam 1.18.36, Śrīmad-bhāgavatam 1.18.38, Śrīmad-bhāgavatam 10.8.48
así lo hicieron. — Śrīmad-bhāgavatam 1.10.13
así lo hizo. — Śrīmad-bhāgavatam 1.10.17
así ocurrió — Śrīmad-bhāgavatam 1.10.36
en el pasado — Śrīmad-bhāgavatam 1.16.1, Śrīmad-bhāgavatam 2.10.49-50, Śrīmad-bhāgavatam 9.9.20-21
claramente — Śrīmad-bhāgavatam 1.18.18
de esa manera. — Śrīmad-bhāgavatam 1.18.28
ciertamente — Śrīmad-bhāgavatam 2.7.12
en el pasado — Śrīmad-bhāgavatam 3.2.7, Śrīmad-bhāgavatam 9.21.26, Śrīmad-bhāgavatam 9.22.16-17, Śrīmad-bhāgavatam 9.24.39
en verdad — Śrīmad-bhāgavatam 3.4.4, Śrīmad-bhāgavatam 3.16.23, Śrīmad-bhāgavatam 3.19.29, Śrīmad-bhāgavatam 3.26.15, Śrīmad-bhāgavatam 4.13.15-16, Śrīmad-bhāgavatam 4.20.2, Śrīmad-bhāgavatam 5.1.7, Śrīmad-bhāgavatam 5.5.33, Śrīmad-bhāgavatam 5.14.1, Śrīmad-bhāgavatam 5.15.13, Śrīmad-bhāgavatam 5.22.7, Śrīmad-bhāgavatam 5.24.23, Śrīmad-bhāgavatam 5.26.17, Śrīmad-bhāgavatam 5.26.36, Śrīmad-bhāgavatam 6.7.2-8, Śrīmad-bhāgavatam 6.16.1, Śrīmad-bhāgavatam 7.2.41, Śrīmad-bhāgavatam 7.5.48, Śrīmad-bhāgavatam 7.14.27-28, Śrīmad-bhāgavatam 8.17.11, Śrīmad-bhāgavatam 9.14.20, Śrīmad-bhāgavatam 9.16.34