Skip to main content

Synonyma

yat-pāda-sevā-abhiruciḥ
chuť do služby lotosovým nohám Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 24.217
pada-abhivandane
modlení se u lotosových nohou — Śrī caitanya-caritāmṛta Madhya 22.137-139
pada-abjayoḥ
u lotosových nohou — Śrī caitanya-caritāmṛta Ādi 15.1
pāda-abje
lotosovým nohám — Śrī caitanya-caritāmṛta Madhya 25.86
tat-amala-pada-padme
u neposkvrněných lotosových nohou Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 20.154
pada-ambhoja
lotosové nohy — Śrīmad-bhāgavatam 1.16.6, Śrī caitanya-caritāmṛta Ādi 10.1, Śrī caitanya-caritāmṛta Ādi 11.1
pada-ambhojau
jejichž lotosové nohy — Śrī caitanya-caritāmṛta Ādi 1.15, Śrī caitanya-caritāmṛta Antya 1.5
ti, jejichž lotosové nohy — Śrī caitanya-caritāmṛta Madhya 1.3
pāda-ambhojāt
z lotosu Jeho nohou — Śrī caitanya-caritāmṛta Ādi 16.82
pāda-ambuja
lotosových nohou — Śrī caitanya-caritāmṛta Ādi 6.60
pada-ambuja-dvaya
dvou lotosových nohou — Śrī caitanya-caritāmṛta Madhya 6.84, Śrī caitanya-caritāmṛta Madhya 11.104
rādhā-kṛṣṇa-pada-ambuja
o lotosových nohou Rādhy a Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 8.253
pāda-ambuja-sarvasvaiḥ
pro něž jsou lotosové nohy vším — Śrī caitanya-caritāmṛta Madhya 23.100
śloka-anurūpa pada
další verše následující tento jeden verš — Śrī caitanya-caritāmṛta Antya 1.76
pada-anusarpaṇe
chozením na — Śrī caitanya-caritāmṛta Madhya 22.137-139
apāṇi-pāda-śruti
śruti-mantra začínající slovy apāni-pādaḥŚrī caitanya-caritāmṛta Madhya 6.150
pada-aravinda
z lotosových nohou — Śrīmad-bhāgavatam 3.15.43, Śrī caitanya-caritāmṛta Madhya 17.142, Śrī caitanya-caritāmṛta Madhya 24.45
lotosových nohou — Śrīmad-bhāgavatam 4.9.12, Śrī caitanya-caritāmṛta Madhya 24.115, Śrī caitanya-caritāmṛta Madhya 25.158
pāda-aravinda
lotosovým nohám — Śrī caitanya-caritāmṛta Madhya 20.59, Śrī caitanya-caritāmṛta Antya 4.69, Śrī caitanya-caritāmṛta Antya 16.26
pada-aravindam
lotosové nohy — Śrī caitanya-caritāmṛta Madhya 1.81, Śrī caitanya-caritāmṛta Madhya 13.136
kṛṣṇa-pada-aravindayoḥ
na lotosové nohy Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 22.137-139
pada-aravinde
lotosovým nohám — Śrī caitanya-caritāmṛta Ādi 1.42
pāda-aravinde
v lotosových nohách — Śrī caitanya-caritāmṛta Madhya 6.255
kṛṣṇa-pada-arcana
uctívání lotosových nohou Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 20.336
pada-artha
kategorií — Śrī caitanya-caritāmṛta Ādi 2.93
téma — Śrī caitanya-caritāmṛta Madhya 6.272
významy — Śrī caitanya-caritāmṛta Antya 17.40
yukta-pada-artheṣu
správné použití věcí — Śrī caitanya-caritāmṛta Madhya 24.69
hasta-pada-aṅguli
prsty na rukou a na nohou — Śrī caitanya-caritāmṛta Antya 3.210
pāda-aṅguṣṭha
svůj palec u nohy — Śrī caitanya-caritāmṛta Antya 12.50
pada-aṅguṣṭha-viniḥsṛtā
pramenící z Pánova palce na noze — Śrī caitanya-caritāmṛta Madhya 24.217
bhagna-pāda
zlámané nohy — Śrī caitanya-caritāmṛta Madhya 24.231, Śrī caitanya-caritāmṛta Madhya 24.232
bhakta-pada
postavení oddaného — Śrī caitanya-caritāmṛta Ādi 6.100
bhakta-pada-dhūli
prach z lotosových nohou oddaného — Śrī caitanya-caritāmṛta Antya 16.60
bhakta-pada-jala
voda, která omyla nohy oddaného — Śrī caitanya-caritāmṛta Antya 16.60
bhāgavata paḍa
čti Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Antya 5.131, Śrī caitanya-caritāmṛta Antya 13.121
pada-chāyā
stín nohou — Śrī caitanya-caritāmṛta Ādi 5.230
laghu-pada-cihna
znaky na lotosových nohách, které byly tehdy velmi malé — Śrī caitanya-caritāmṛta Ādi 14.7
pada-cihna
otisky nohou — Śrī caitanya-caritāmṛta Ādi 14.8
pāda cāpi'
masírující nohy — Śrī caitanya-caritāmṛta Antya 19.73