Skip to main content

Synonyma

pada-abhipīḍitā
drcena velkou tíhou Pánových lotosových nohou — Śrīmad-bhāgavatam 7.8.33
yat-pāda-sevā-abhiruciḥ
chuť do služby lotosovým nohám Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 24.217
pada-abhivandane
ke skládání poklon lotosovým nohám — Śrīmad-bhāgavatam 9.4.18-20
modlení se u lotosových nohou — Śrī caitanya-caritāmṛta Madhya 22.137-139
kṛta-pāda- abhivandanām
která se svému otci uctivě poklonila — Śrīmad-bhāgavatam 9.3.19
pada-abja
lotosové nohy — Śrīmad-bhāgavatam 4.8.22
lotosových nohou — Śrīmad-bhāgavatam 6.16.32
pada-abja-yugmam
jehož dvě lotosové nohy — Śrīmad-bhāgavatam 6.17.13
pada-abjam
lotosové nohy. — Śrīmad-bhāgavatam 3.5.44
lotosové nohy — Śrīmad-bhāgavatam 4.24.67
tvat-pāda-abjam
Tvých lotosových nohou — Śrīmad-bhāgavatam 10.3.27
pada-abjayoḥ
u lotosových nohou — Śrī caitanya-caritāmṛta Ādi 15.1
pāda-abje
lotosovým nohám — Śrī caitanya-caritāmṛta Madhya 25.86
adhauta-pādā
bez umytí nohou — Śrīmad-bhāgavatam 6.18.51
padā ahanat
kopl nohou — Śrīmad-bhāgavatam 1.16.5
tat-amala-pada-padme
u neposkvrněných lotosových nohou Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 20.154
pada-ambhoja
lotosové nohy — Śrīmad-bhāgavatam 1.16.6, Śrī caitanya-caritāmṛta Ādi 10.1, Śrī caitanya-caritāmṛta Ādi 11.1
lotosovým nohám — Śrīmad-bhāgavatam 3.4.15
lotosových nohou — Śrīmad-bhāgavatam 4.6.24
z lotosových nohou — Śrīmad-bhāgavatam 4.20.25
pada-ambhojau
jejichž lotosové nohy — Śrī caitanya-caritāmṛta Ādi 1.15, Śrī caitanya-caritāmṛta Antya 1.5
ti, jejichž lotosové nohy — Śrī caitanya-caritāmṛta Madhya 1.3
pāda-ambhojāt
z lotosu Jeho nohou — Śrī caitanya-caritāmṛta Ādi 16.82
bhavat-pada-ambhoruha
Tvoje lotosové nohy — Śrīmad-bhāgavatam 10.2.31
pāda-ambuja
lotosové nohy — Śrīmad-bhāgavatam 3.20.5
lotosových nohou — Śrī caitanya-caritāmṛta Ādi 6.60
pada-ambuja-dvaya
dvou lotosových nohou — Śrī caitanya-caritāmṛta Madhya 6.84, Śrī caitanya-caritāmṛta Madhya 11.104
rādhā-kṛṣṇa-pada-ambuja
o lotosových nohou Rādhy a Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 8.253
pāda-ambuja-sarvasvaiḥ
pro něž jsou lotosové nohy vším — Śrī caitanya-caritāmṛta Madhya 23.100
pada-ambujam
lotosové nohy. — Śrīmad-bhāgavatam 1.8.36, Śrīmad-bhāgavatam 1.11.26, Śrīmad-bhāgavatam 1.18.4
lotosové nohy — Śrīmad-bhāgavatam 3.5.43
Jehož lotosové nohy. — Śrīmad-bhāgavatam 3.32.22
pāda-ambujam
u lotosových nohou — Śrīmad-bhāgavatam 2.9.18
lotosové nohy — Śrīmad-bhāgavatam 6.3.11
jehož lotosové nohy — Śrīmad-bhāgavatam 9.11.21
pada-ambujaḥ
mající lotosové nohy. — Śrīmad-bhāgavatam 3.24.17
pada-ambujāt
lotosových nohách — Śrīmad-bhāgavatam 1.8.37
pāda-amburuha
o lotosových nohách — Śrīmad-bhāgavatam 7.7.30-31
pada-anugaiḥ
pěšáky — Śrīmad-bhāgavatam 9.10.35-38
śloka-anurūpa pada
další verše následující tento jeden verš — Śrī caitanya-caritāmṛta Antya 1.76