Skip to main content

Synonyma

manaḥ-agrayānam
rychlejšímu než mysl, nepředstavitelnému pomocí hmotné spekulace — Śrīmad-bhāgavatam 8.5.26
manaḥ-alibhiḥ
včelami mysli — Śrīmad-bhāgavatam 4.4.15
manaḥ-nayana-amṛtam
nektar pro mysl a oči — Śrī caitanya-caritāmṛta Madhya 2.74
manaḥ-bale
silou mysli — Śrī caitanya-caritāmṛta Ādi 13.100, Śrī caitanya-caritāmṛta Ādi 13.103
silou mysli. — Śrī caitanya-caritāmṛta Ādi 13.102
manaḥ-bhava
touhou — Śrīmad-bhāgavatam 3.23.11
mentální stav — Śrī caitanya-caritāmṛta Madhya 8.194
manaḥ-bhavaḥ
Amor — Śrīmad-bhāgavatam 4.25.30
bhūta-indriya-manaḥ-mayaiḥ
skládající se z těla, smyslů a mysli — Śrīmad-bhāgavatam 3.27.13
manaḥ-bhṛṅga-gaṇa
čmeláci vaší mysli. — Śrī caitanya-caritāmṛta Madhya 25.273
manaḥ-buddhi
mysl a inteligence — Śrī caitanya-caritāmṛta Antya 20.93
buddhiḥ manaḥ
inteligence a mysl — Śrīmad-bhāgavatam 8.3.22-24
manaḥ-buddhiḥ
mysl a inteligence — Śrī caitanya-caritāmṛta Madhya 23.106-107
manaḥ ca
a mysl — Śrīmad-bhāgavatam 2.1.34
a také mysl — Śrī caitanya-caritāmṛta Ādi 5.83, Śrī caitanya-caritāmṛta Madhya 20.267
manaḥ cakre
myslel — Śrīmad-bhāgavatam 8.12.24
manaḥ dadhe
rozhodl se. — Śrīmad-bhāgavatam 10.12.25
manaḥ-dharma
spekulativní výtvory mysli — Śrī caitanya-caritāmṛta Antya 4.176
manaḥ-śarīra-dhī
kdo považuje tělo či mysl za vlastní já — Śrīmad-bhāgavatam 9.8.21
manaḥ-duḥkha
zármutek v mysli — Śrī caitanya-caritāmṛta Ādi 17.62
nešťastnou mysl — Śrī caitanya-caritāmṛta Antya 12.38
manaḥ-dvāraiḥ
smysly — Śrīmad-bhāgavatam 6.4.41
manaḥ-dṛśām
pro mysl i oko — Śrīmad-bhāgavatam 4.7.32
vāk-manaḥ-gamya
v dosahu slov a mysli — Śrī caitanya-caritāmṛta Madhya 21.26
manaḥ-gatam
pouhým myšlením na Pána — Śrīmad-bhāgavatam 4.8.59-60
ve tvé mysli — Śrīmad-bhāgavatam 4.12.7
mat-manaḥ-gatam
Moje úmysly — Śrī caitanya-caritāmṛta Ādi 4.213
manaḥ-gatiḥ
chod srdce — Śrīmad-bhāgavatam 3.29.11-12
pohyb mysli — Śrī caitanya-caritāmṛta Ādi 4.205, Śrī caitanya-caritāmṛta Madhya 19.171
iddha-manaḥ-gatiḥ
když byla cesta jeho mysli osvícena — Śrīmad-bhāgavatam 6.16.29
manaḥ-gatān
vytvořených myslí — Bg. 2.55
manaḥ-gocara nahe
není možné pochopit — Śrī caitanya-caritāmṛta Antya 3.88
gopī-manaḥ-rathe
na kočárech myslí gopīŚrī caitanya-caritāmṛta Madhya 21.107
manaḥ-hara
přitahující mysl — Śrī caitanya-caritāmṛta Antya 1.165
manaḥ-haram
nádherné — Śrīmad-bhāgavatam 4.24.23
manaḥ harantīm
upoutala pozornost všech — Śrīmad-bhāgavatam 10.6.5-6
manaḥ-haraḥ
přitahující mysl. — Śrīmad-bhāgavatam 1.10.20
manaḥ-harā
překrásná. — Śrī caitanya-caritāmṛta Ādi 15.4
manaḥ-harāḥ
přitažlivý — Śrīmad-bhāgavatam 1.5.26
mátly mysl. — Śrīmad-bhāgavatam 4.10.18-19