Skip to main content

Synonyma

deśa-adhyakṣa
statkář — Śrī caitanya-caritāmṛta Antya 3.102
deśa-antara
do různých částí země. — Śrī caitanya-caritāmṛta Antya 12.84
deśa-antare
v jiných státech — Śrī caitanya-caritāmṛta Antya 7.58
anya deśa
do jiné země. — Śrī caitanya-caritāmṛta Madhya 10.124
jiné země — Śrī caitanya-caritāmṛta Madhya 13.146
anya-deśa
v jiných zemích — Śrī caitanya-caritāmṛta Madhya 17.228-229
deśa-kāla-artha-tattva-jñaḥ
velmi zkušený s ohledem na čas, místa a okolnosti — Śrīmad-bhāgavatam 10.11.22
deśa-kāla-deha-avasthāna
země, času, těla a postavení — Śrīmad-bhāgavatam 6.9.42
bahu-deśa
mnoha zeměmi — Śrī caitanya-caritāmṛta Madhya 17.68
dakṣiṇa deśa
jižní Indie — Śrī caitanya-caritāmṛta Ādi 7.166
dakṣiṇa-deśa
jižní Indii — Śrī caitanya-caritāmṛta Madhya 7.13
lidé z jižní Indie. — Śrī caitanya-caritāmṛta Madhya 7.104
deśa-pātra dekhi'
když viděl okolnosti — Śrī caitanya-caritāmṛta Madhya 19.83
deśa
místům — Bg. 13.8-12
místo — Śrīmad-bhāgavatam 1.9.9, Śrīmad-bhāgavatam 4.29.67, Śrīmad-bhāgavatam 5.3.2, Śrīmad-bhāgavatam 7.15.4, Śrīmad-bhāgavatam 8.9.28
prostor — Śrīmad-bhāgavatam 1.15.27
s ohledem na místo — Śrīmad-bhāgavatam 4.8.54
určité místo, svaté místo či chrám — Śrīmad-bhāgavatam 5.4.17
co se týče místa — Śrīmad-bhāgavatam 8.23.16
země — Śrī caitanya-caritāmṛta Ādi 10.86, Śrī caitanya-caritāmṛta Ādi 17.255, Śrī caitanya-caritāmṛta Madhya 7.118, Śrī caitanya-caritāmṛta Madhya 23.72
tato země. — Śrī caitanya-caritāmṛta Ādi 12.15
zemí — Śrī caitanya-caritāmṛta Madhya 4.98, Śrī caitanya-caritāmṛta Madhya 25.120, Śrī caitanya-caritāmṛta Madhya 25.122
ze země — Śrī caitanya-caritāmṛta Madhya 6.226
celá země — Śrī caitanya-caritāmṛta Madhya 7.118
zemi. — Śrī caitanya-caritāmṛta Madhya 9.45
do své země. — Śrī caitanya-caritāmṛta Madhya 20.35
země pobytu. — Śrī caitanya-caritāmṛta Antya 4.144
ohledně místa — Śrī caitanya-caritāmṛta Antya 20.18
dik-deśa
směr a zem — Śrīmad-bhāgavatam 1.6.8
eka-deśa
jedna část — Śrīmad-bhāgavatam 5.3.4-5
částečné pochopení. — Śrī caitanya-caritāmṛta Ādi 7.129
na jednom místě — Śrī caitanya-caritāmṛta Madhya 20.110
deśa-viśeṣāḥ
určitá země — Śrīmad-bhāgavatam 5.26.4
eka-deśa-stham
ležící na jednom místě — Śrīmad-bhāgavatam 6.16.53-54
deśa-kāla-jñaḥ
který dobře rozuměl situaci podle dané chvíle a okolností — Śrīmad-bhāgavatam 7.2.18-19
deśa-kāla-vidhāna-vit
dobře si vědom povinností s ohledem na čas, místo a cíl. — Śrīmad-bhāgavatam 9.20.16
gauḍa-deśa
v Bengálsku — Śrī caitanya-caritāmṛta Ādi 10.121
území známé jako Gaudadéš neboli Bengálsko — Śrī caitanya-caritāmṛta Madhya 1.24
zemi známou jako Bengálsko — Śrī caitanya-caritāmṛta Madhya 16.91
lidé ze všech provincií Bengálska. — Śrī caitanya-caritāmṛta Antya 2.20