Skip to main content

Synonyma

divya alaṅkāra
překrásné ozdoby — Śrī caitanya-caritāmṛta Madhya 13.169
divya-srak-ambara-ālepa
potom přijala podobu polobohyně, ozdobené santálovou pastou, květinovými girlandami a nádhernými šaty — Śrīmad-bhāgavatam 10.4.10-11
divya-gandha-anulepanaiḥ
různými mastmi (ze santálu a aguru) na potření těla Pána Vāmanadeva — Śrīmad-bhāgavatam 8.21.6-7
divya-unmāda-bhāva
transcendentální extatické emoce — Śrī caitanya-caritāmṛta Antya 14.118
divya-deha
transcendentální tělo — Śrī caitanya-caritāmṛta Madhya 24.134
divya-dehe
v duchovním těle — Śrī caitanya-caritāmṛta Antya 2.148
divya
božské — Bg. 11.10-11, Bg. 11.10-11, Bg. 11.10-11, Bg. 11.10-11, Śrīmad-bhāgavatam 5.19.19
transcendentální — Śrīmad-bhāgavatam 3.8.25, Śrī caitanya-caritāmṛta Ādi 13.116, Śrī caitanya-caritāmṛta Ādi 17.5, Śrī caitanya-caritāmṛta Ādi 17.5, Śrī caitanya-caritāmṛta Madhya 1.157, Śrī caitanya-caritāmṛta Madhya 21.10, Śrī caitanya-caritāmṛta Madhya 24.110
úžasný — Śrīmad-bhāgavatam 3.23.14-15
nebeské — Śrīmad-bhāgavatam 4.24.23
velice pěkné — Śrīmad-bhāgavatam 4.25.17
nebeských planet — Śrīmad-bhāgavatam 4.30.17
podivuhodných — Śrīmad-bhāgavatam 5.24.13
transcendentálními — Śrīmad-bhāgavatam 6.9.19
krásnými — Śrīmad-bhāgavatam 10.5.17
božský — Śrī caitanya-caritāmṛta Ādi 3.7, Śrī caitanya-caritāmṛta Antya 17.60
duchovní — Śrī caitanya-caritāmṛta Ādi 8.52, Śrī caitanya-caritāmṛta Ādi 8.52
nebeskou — Śrī caitanya-caritāmṛta Ādi 13.112
nebeští — Śrī caitanya-caritāmṛta Ādi 14.80, Śrī caitanya-caritāmṛta Ādi 14.80
velmi dobré — Śrī caitanya-caritāmṛta Madhya 9.351
vzácné — Śrī caitanya-caritāmṛta Madhya 14.130
prvotřídní — Śrī caitanya-caritāmṛta Antya 4.53
divya-māyā
s duchovní energií — Śrīmad-bhāgavatam 6.9.42
divya-samāḥ
nebeských let — Śrīmad-bhāgavatam 7.3.19
divya-gatiḥ
jehož pohyby jsou úžasné — Śrīmad-bhāgavatam 8.18.12
divya-varṣa
nebeských let, jak se počítají ve vyšším planetárním systému — Śrīmad-bhāgavatam 10.3.36
divya-śarat-śate vṛtte
po uplynutí sta let polobohů — Śrīmad-bhāgavatam 10.10.20-22
divya-mūrti
zářící podoby — Śrī caitanya-caritāmṛta Ādi 13.83
divya-loka
obyvatele nebes — Śrī caitanya-caritāmṛta Ādi 14.76
divya-unmāda
transcendentální šílenství — Śrī caitanya-caritāmṛta Madhya 2.64, Śrī caitanya-caritāmṛta Antya 14.16
ve stavu transcendentálního šílenství — Śrī caitanya-caritāmṛta Antya 14.15, Śrī caitanya-caritāmṛta Antya 17.1
divya-gīta
transcendentální hudba — Śrī caitanya-caritāmṛta Madhya 14.224
divya-āsana
hezké sedátko — Śrī caitanya-caritāmṛta Madhya 19.85
divya-guṇa-gaṇa
transcendentálních vlastností — Śrī caitanya-caritāmṛta Madhya 21.120
divya-ratnam
transcendentální drahokam — Śrī caitanya-caritāmṛta Madhya 22.42, Śrī caitanya-caritāmṛta Madhya 24.219
divya-unmāda-nāma
označené jako transcendentální šílenství — Śrī caitanya-caritāmṛta Madhya 23.61
divya-līlā
transcendentální činnosti — Śrī caitanya-caritāmṛta Antya 1.33
divya-rūpā nārī
nebesky krásná žena — Śrī caitanya-caritāmṛta Antya 1.41
divya-latā-parītam
obklopený transcendentálními rostlinami — Śrī caitanya-caritāmṛta Antya 1.159
divya-veśa-ādaraḥ
dychtění po prvotřídním oblečení — Śrī caitanya-caritāmṛta Antya 1.165