Skip to main content

Synonyma

catuḥ-akṣaram
čtyři slabiky (nā-rā-ya-ṇa). — Śrīmad-bhāgavatam 6.2.8
catuḥ-yuga-ante
na konci každých čtyř yug (Satya, Dvāpara, Tretā a Kali) — Śrīmad-bhāgavatam 8.14.4
catuḥ-ṣaṣṭi aṅga
šedesát čtyři částí — Śrī caitanya-caritāmṛta Madhya 22.127
catuḥ-aṅgiṇīm
čtyři obranné jednotky. — Śrīmad-bhāgavatam 1.10.32
catuḥ-aṅgulaiḥ
měřící čtyři prsty — Śrīmad-bhāgavatam 3.11.9
bhagavataḥ catuḥ-mūrteḥ
Nejvyšší Pán, Osobnost Božství, který se expanduje do čtyř — Śrīmad-bhāgavatam 5.17.16
catuḥ-bhedāḥ
mající čtyři formy — Śrī caitanya-caritāmṛta Madhya 23.84-85
catuḥ-mukuṭa-koṭi-bhiḥ
špicemi svých čtyř korun — Śrīmad-bhāgavatam 10.13.62
catuḥ-bhuja
čtyři paže — Śrī caitanya-caritāmṛta Ādi 2.61
čtyřruké — Śrī caitanya-caritāmṛta Ādi 5.27-28, Śrī caitanya-caritāmṛta Madhya 5.93, Śrī caitanya-caritāmṛta Madhya 9.64
čtyřruký — Śrī caitanya-caritāmṛta Ādi 17.14
čtyřrukou — Śrī caitanya-caritāmṛta Ādi 17.286, Śrī caitanya-caritāmṛta Ādi 17.290
catuḥ-bhujam
se čtyřma rukama — Śrīmad-bhāgavatam 2.2.8, Śrīmad-bhāgavatam 2.9.16, Śrīmad-bhāgavatam 10.3.9-10, Śrī caitanya-caritāmṛta Madhya 24.156
se čtyřmi pažemi. — Śrīmad-bhāgavatam 4.8.47
čtyři ruce. — Śrīmad-bhāgavatam 10.3.30
catuḥ-bhujau
se čtyřmi pažemi — Śrīmad-bhāgavatam 4.12.20
catuḥ-bhujaḥ
čtyřruký (Osobnost Božství) — Śrīmad-bhāgavatam 1.7.52
a čtyři ruce s lasturou, diskem, kyjem a lotosem. — Śrīmad-bhāgavatam 8.4.6
se čtyřmi pažemi — Śrīmad-bhāgavatam 8.18.1
catuḥ-bhujena
čtyřruké — Bg. 11.46
catuḥ-bhujāḥ
se čtyřmi pažemi — Śrīmad-bhāgavatam 6.1.34-36, Śrīmad-bhāgavatam 10.13.47-48
catuḥ-bāhu
čtyřrukému — Śrīmad-bhāgavatam 4.24.45-46
catuḥ-bāhum
čtyřmi pažemi — Śrīmad-bhāgavatam 1.12.9
catuḥ-bāhutā
čtyřruká podoba. — Śrī caitanya-caritāmṛta Ādi 17.293
catuḥ-bāhuḥ
ve čtyřech rukách — Śrīmad-bhāgavatam 8.17.4
měl čtyři ruce — Śrī caitanya-caritāmṛta Madhya 20.332
se čtyřma rukama — Śrī caitanya-caritāmṛta Madhya 20.333
catuḥ-vidhāḥ
čtyři druhy — Bg. 7.16, Śrī caitanya-caritāmṛta Madhya 24.94
živé bytosti zrozené z embrya, z vajíčka, z potu a ze semene — Śrīmad-bhāgavatam 2.10.37-40
catuḥ-vidham
čtyři druhy. — Bg. 15.14
do čtyř oddílů. — Śrīmad-bhāgavatam 1.4.19
ve čtyřech skupinách — Śrīmad-bhāgavatam 3.32.37
čtyři druhy — Śrīmad-bhāgavatam 4.19.9, Śrīmad-bhāgavatam 4.24.64
catuḥ-padām
těch, kteří mají čtyři nohy — Śrīmad-bhāgavatam 1.13.47
catuḥ
čtyři — Śrīmad-bhāgavatam 1.15.22-23, Śrīmad-bhāgavatam 2.9.11
čtyři energie: prakṛti, puruṣa, mahat a ego — Śrīmad-bhāgavatam 2.9.17
čtyř — Śrīmad-bhāgavatam 3.8.12
catuḥ-pada
jsi čtyřnohý — Śrīmad-bhāgavatam 1.17.12
catuḥ-vidhaḥ
čtyři druhy. — Śrīmad-bhāgavatam 1.17.38
čtyř druhů živých bytostí — Śrīmad-bhāgavatam 8.5.32