Skip to main content

Word for Word Index

brahmaṇya-devaḥ
el Señor de la cultura brahmínica — Śrīmad-bhāgavatam 4.21.38
el Señor Supremo de la cultura brahmínica — CC Madhya-līlā 5.1
caitanya-devaḥ
el Señor Śrī Caitanya Mahāprabhu — CC Ādi-līlā 13.1
śrī-caitanya-devaḥ
Señor Śrī Caitanya Mahāprabhu — CC Madhya-līlā 1.1
kṛṣṇa-caitanya-devaḥ
el Señor Śrī Caitanya Mahāprabhu, conocido con el nombre de Kṛṣṇa Caitanya. — CC Antya-līlā 5.112
deva-devaḥ
el Supremo Señor de los señores — Śrīmad-bhāgavatam 1.9.24
el mejor de los semidioses — Śrīmad-bhāgavatam 8.18.28
la Suprema Personalidad de Dios — CC Madhya-līlā 11.32
kṣiti-deva-devaḥ
los brāhmaṇas y los semidioses — Śrīmad-bhāgavatam 3.1.12
yadu-deva-devaḥ
adorado por los miembros de la orden real de la dinastía Yadu — Śrīmad-bhāgavatam 3.1.12
dvija-deva-devaḥ
un adorador de los brāhmaṇas, o el Señor de los brāhmaṇas.Śrīmad-bhāgavatam 5.5.21-22
ādi-devaḥ
el Dios Supremo original — Bg. 11.38
el Señor primordial — Śrīmad-bhāgavatam 2.7.13
la primera encarnación del Señor — Śrīmad-bhāgavatam 2.7.41
el primer semidiós — Śrīmad-bhāgavatam 2.9.5
el primer semidiós. — Śrīmad-bhāgavatam 3.8.17
el primer semidiós — Śrīmad-bhāgavatam 5.1.7
el Señor original, o no diferente de la Suprema Personalidad de Dios original — Śrīmad-bhāgavatam 5.25.6
la encarnación puruṣa original — CC Ādi-līlā 1.9
la encarnación puruṣa original — CC Ādi-līlā 5.50
la Personalidad de Dios — CC Madhya-līlā 21.13
devaḥ
Señor Supremo — Śrīmad-bhāgavatam 1.3.6
el Señor Supremo — Śrīmad-bhāgavatam 1.12.23
semidiós — Śrīmad-bhāgavatam 1.17.7
el semidiós — Śrīmad-bhāgavatam 2.10.13
el Señor — Śrīmad-bhāgavatam 3.1.12, Śrīmad-bhāgavatam 3.5.14, Śrīmad-bhāgavatam 3.7.20, Śrīmad-bhāgavatam 3.22.4, Śrīmad-bhāgavatam 4.10.30, Śrīmad-bhāgavatam 4.13.43, Śrīmad-bhāgavatam 6.6.38-39, Śrīmad-bhāgavatam 6.8.21, Śrīmad-bhāgavatam 8.1.21, Śrīmad-bhāgavatam 8.16.23, Śrīmad-bhāgavatam 10.1.24
el Señor. — Śrīmad-bhāgavatam 3.1.12
por encarnación — Śrīmad-bhāgavatam 3.4.22
el semidiós — Śrīmad-bhāgavatam 3.8.21, Śrīmad-bhāgavatam 3.14.25, Śrīmad-bhāgavatam 4.22.60, Śrīmad-bhāgavatam 6.3.11, Śrīmad-bhāgavatam 9.22.16-17
semidiós — Śrīmad-bhāgavatam 3.8.32, Śrīmad-bhāgavatam 4.1.37, Śrīmad-bhāgavatam 4.29.29, Śrīmad-bhāgavatam 9.4.8
el dios — Śrīmad-bhāgavatam 3.12.36, Śrīmad-bhāgavatam 8.10.30-31
el señor adorable — Śrīmad-bhāgavatam 3.14.36
el Señor Brahmā — Śrīmad-bhāgavatam 3.20.21, Śrīmad-bhāgavatam 3.20.23, Śrīmad-bhāgavatam 6.7.20, Śrīmad-bhāgavatam 9.15.39
el dios de la lluvia — Śrīmad-bhāgavatam 3.29.40
la Personalidad de Dios — Śrīmad-bhāgavatam 3.31.16
Mahārāja Pṛthu — Śrīmad-bhāgavatam 4.16.8
el semidiós Indra — Śrīmad-bhāgavatam 4.17.4, Śrīmad-bhāgavatam 8.11.27
el Señor Supremo — Śrīmad-bhāgavatam 4.28.65, Śrīmad-bhāgavatam 7.2.54
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.29.48, CC Ādi-līlā 3.58, CC Ādi-līlā 3.63, CC Ādi-līlā 4.52, CC Ādi-līlā 4.275
los semidioses — Śrīmad-bhāgavatam 6.1.42, Śrīmad-bhāgavatam 7.10.64