Skip to main content

Word for Word Index

devaḥ
el semidiós Yamarāja (dīvyatīti devaḥ: cuando alguien está siempre brillante e iluminado, recibe el nombre de deva) — Śrīmad-bhāgavatam 6.1.48
el señor Yamarāja — Śrīmad-bhāgavatam 6.3.1
ese Señor Brahmā — Śrīmad-bhāgavatam 6.4.49-50
el Señor Indra — Śrīmad-bhāgavatam 6.12.25
la Providencia — Śrīmad-bhāgavatam 7.2.53
el principal semidiós — Śrīmad-bhāgavatam 7.3.22
un semidiós — Śrīmad-bhāgavatam 7.7.50
el Señor Nṛsiṁhadeva — Śrīmad-bhāgavatam 7.9.5
Mahādeva — Śrīmad-bhāgavatam 8.7.36
el rey Indra — Śrīmad-bhāgavatam 8.11.11
el Señor Śambhu — Śrīmad-bhāgavatam 8.12.22
el semidiós Varuṇa — Śrīmad-bhāgavatam 9.7.15
el Señor, Dios — Śrīmad-bhāgavatam 9.14.48
la Suprema Personalidad de Dios. — CC Madhya-līlā 11.47, CC Madhya-līlā 19.120
a la Suprema Personalidad de Dios — CC Madhya-līlā 13.78
el Señor — CC Madhya-līlā 19.119, CC Madhya-līlā 24.350
nara-devaḥ
hombre-dios — Śrīmad-bhāgavatam 1.17.5
mahā-devaḥ
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.26.53
el principal de todos los semidioses — Śrīmad-bhāgavatam 6.4.49-50
el Señor Śiva — Śrīmad-bhāgavatam 8.7.42
ṛṣabha-devaḥ
Ṛṣabhadeva — Śrīmad-bhāgavatam 5.4.8
vāma-devaḥ
Vāmadeva — Śrīmad-bhāgavatam 5.20.10
nārāyaṇaḥ devaḥ
la Suprema Personalidad de Dios, Nārāyaṇa — Śrīmad-bhāgavatam 7.13.22