Skip to main content

Synonyma

agniṣvāttā-ādayaḥ
v čele s Agniṣvāttou — Śrīmad-bhāgavatam 5.26.5
ahiṁsā-ādayaḥ
nenásilí a další — Śrī caitanya-caritāmṛta Madhya 22.147, Śrī caitanya-caritāmṛta Madhya 24.273
aila- ādayaḥ
v čele s Ailou (Purūravou) — Śrīmad-bhāgavatam 9.14.1
airāvaṇa-ādayaḥ
v čele s Airāvaṇou — Śrīmad-bhāgavatam 8.8.5
aja-ādayaḥ
Brahmā a další — Śrīmad-bhāgavatam 3.19.27
polobozi v čele s Pánem Brahmou — Śrīmad-bhāgavatam 7.8.15
alarka-ādayaḥ
Alarka a další synové — Śrīmad-bhāgavatam 9.17.6
andhaka-ādayaḥ
a další, jako synové Andhaky — Śrīmad-bhāgavatam 3.3.25
dāra-apatya-ādayaḥ
počínaje manželkou a dětmi — Śrīmad-bhāgavatam 5.14.3
rāma-ādayaḥ arbhakāḥ
všichni ostatní chlapci v čele s Balarāmou — Śrīmad-bhāgavatam 10.11.49
aruṇa-ādayaḥ
zvláštní vrstva rājarṣiůŚrīmad-bhāgavatam 1.19.11
povede Aruṇa. — Śrīmad-bhāgavatam 8.13.25
asmat-ādayaḥ
osoby jako jsme my — Śrīmad-bhāgavatam 2.6.38
včetně nás (Nārada a další rovněž oslavovali Hiraṇyakaśipua) — Śrīmad-bhāgavatam 7.4.14
asura-ādayaḥ
jakož i démoni — Śrīmad-bhāgavatam 5.18.22
démoni a další — Śrīmad-bhāgavatam 8.5.21
aṇimā-ādayaḥ
osm druhů jógové dokonalosti (aṇimā, laghimā atd.) — Śrīmad-bhāgavatam 9.15.17-19
harṣa-śoka-bhaya-ādayaḥ
synové Harṣa, Śoka, Bhaya a další. — Śrīmad-bhāgavatam 6.6.10-11
bhūtaraya-ādayaḥ
Bhūtarayové a další — Śrīmad-bhāgavatam 8.5.3
bhūḥ-ādayaḥ
tři světy: Bhūḥ, Bhuvaḥ a Svaḥ — Śrīmad-bhāgavatam 3.11.29
bhūḥ- ādayaḥ
tři loky: Bhūḥ, Bhuvaḥ a Svaḥ — Śrīmad-bhāgavatam 8.24.7
bhṛgu-ādayaḥ
v čele s Bhṛguem — Śrīmad-bhāgavatam 4.14.1
velcí mudrci v čele s Bhṛguem — Śrīmad-bhāgavatam 6.3.14-15
brahma-ādayaḥ
polobozi jako je Brahmā — Śrīmad-bhāgavatam 1.16.32-33
polobozi, jako je Brahmā — Śrīmad-bhāgavatam 3.14.29
Brahmā a ostatní — Śrīmad-bhāgavatam 4.1.54-55, Śrīmad-bhāgavatam 4.4.16
Pán Brahmā a ostatní — Śrīmad-bhāgavatam 4.7.30
počínaje Pánem Brahmou — Śrīmad-bhāgavatam 6.9.21, Śrīmad-bhāgavatam 7.8.7
polobozi, počínaje Pánem Brahmou — Śrīmad-bhāgavatam 7.5.13
v čele s Pánem Brahmou — Śrīmad-bhāgavatam 7.9.8
polobozi v čele s Pánem Brahmou — Śrīmad-bhāgavatam 7.9.13
významní polobozi, v čele s Pánem Brahmou — Śrīmad-bhāgavatam 8.3.22-24
velké osobnosti v jejichž čele byl Pán Brahmā — Śrīmad-bhāgavatam 8.21.5
velké osobnosti, jako je Pán Brahmā — Śrīmad-bhāgavatam 8.23.7
brahma-indra-giriśa-ādayaḥ
v čele s Pánem Brahmou, králem Indrou a Pánem Śivou — Śrīmad-bhāgavatam 7.8.37-39
brahma- ādayaḥ
dokonce i takové osoby, jako je Pán Brahmā — Śrīmad-bhāgavatam 8.7.34
brahmā-ādayaḥ
polobozi, v čele s Brahmou, Śivou, Indrou a Candrou — Śrīmad-bhāgavatam 8.3.30
brāhmaṇa-ādayaḥ
brāhmaṇové, kṣatriyové a vaiśyovéŚrīmad-bhāgavatam 5.26.24
ādayaḥ ca
Sanat-kumāra se svými bratry — Śrīmad-bhāgavatam 2.6.43-45
nanda-ādayaḥ ca
a muži v čele s Nandou Mahārājem — Śrīmad-bhāgavatam 10.7.8