Skip to main content

Synonyma

mahā-anubhāvera
velké osobnosti — Śrī caitanya-caritāmṛta Madhya 7.72
mahā-anubhāvān
velké duše — Bg. 2.5
mahā-anubhāvāya
nejdokonalejší realizovaná duše neboli Nadduše — Śrīmad-bhāgavatam 6.16.25
nejmocnějšímu — Śrīmad-bhāgavatam 6.19.7
jehož existence je nepochopitelná — Śrīmad-bhāgavatam 8.6.8
mahā-anubhāvāḥ
velké mysli — Śrīmad-bhāgavatam 1.19.8
vznešení brāhmaṇové.Śrīmad-bhāgavatam 8.15.4
mahā-aparādha
velký přestupek — Śrī caitanya-caritāmṛta Madhya 6.200, Śrī caitanya-caritāmṛta Antya 10.99
mahā-arha-talpe
na honosném lůžku — Śrīmad-bhāgavatam 4.27.4
mahā- arha
drahocenné — Śrīmad-bhāgavatam 9.6.45-46
mahā-arha-vaidūrya-kirīṭa-kuṇḍala
Jeho helmice a náušnice, jež byly posázeny nesmírně cennými drahokamy zvanými Vaidūrya — Śrīmad-bhāgavatam 10.3.9-10
mahā-arha
nesmírně cenné — Śrīmad-bhāgavatam 10.5.8
mahā-arhaiḥ
velice cennými — Śrīmad-bhāgavatam 3.23.19
mahā-arhaṇāḥ
drahocennými dary, jako je santálová dřeň a girlandy — Śrīmad-bhāgavatam 5.17.13
mahā-arheṇa
velice drahými — Śrīmad-bhāgavatam 3.23.28
drahocenným — Śrīmad-bhāgavatam 3.23.32
mahā-arhāṇi
drahocenná — Śrīmad-bhāgavatam 4.9.61
mahā-arṇave
velký oceán Garbha — Śrīmad-bhāgavatam 2.7.1
v obrovském oceánu potopy — Śrīmad-bhāgavatam 8.24.44
mahā-arṇavāya
velkému oceánu poznání neboli velkému oceánu, do něhož vtékají všechny řeky poznání — Śrīmad-bhāgavatam 8.3.15
mahā-astra
velké zbraně (disku) — Śrīmad-bhāgavatam 5.18.15
mahā-asuram
velký démon — Śrīmad-bhāgavatam 10.1.68
mahā-asuraḥ
velký démon — Śrīmad-bhāgavatam 3.19.12, Śrīmad-bhāgavatam 7.4.5-7, Śrīmad-bhāgavatam 7.8.27
velký démon Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.8.14
velký démon (Hiraṇyakaśipu) — Śrīmad-bhāgavatam 7.8.25
velký, nesmírně mocný démon — Śrīmad-bhāgavatam 10.12.13
prāṇa-rakṣā-mahā-auṣadhi
lék pro záchranu Mého života — Śrī caitanya-caritāmṛta Antya 19.43
mahā-viṣṇu-avatāra
inkarnace Mahā-Viṣṇua. — Śrī caitanya-caritāmṛta Ādi 17.319
mahā-rasa-ayana
úplné sídlo transcendentálních nálad — Śrī caitanya-caritāmṛta Madhya 24.38
mahā-aśanaḥ
všepohlcující — Bg. 3.37
aṣṭa-mahā-bhujaḥ
měl osm mocných paží — Śrīmad-bhāgavatam 6.4.35-39
mahā-aṭṭa-hāsam
hrozivý smích — Śrīmad-bhāgavatam 5.9.18
hlasitý a hrůzostrašný smích — Śrīmad-bhāgavatam 6.8.14
mahā bahiḥ-mukhe
velcí rouhači kvůli svému silnému ateismu. — Śrī caitanya-caritāmṛta Madhya 17.143
mahā-baka-grastam
spolknutého velkou volavkou — Śrīmad-bhāgavatam 10.11.49
mahā-bala
velkou moc. — Śrī caitanya-caritāmṛta Ādi 11.59
s velkou silou. — Śrī caitanya-caritāmṛta Madhya 13.88
velmi mocné. — Śrī caitanya-caritāmṛta Antya 16.60
kṛpā-mahā-bala
jak velice mocná je milost — Śrī caitanya-caritāmṛta Madhya 14.16
mahā-balaḥ
mocný — Śrīmad-bhāgavatam 3.17.26