Skip to main content

Synonyma

ataḥ param
za hranicemi — Śrīmad-bhāgavatam 3.8.32
dále — Śrīmad-bhāgavatam 3.9.3, Śrī caitanya-caritāmṛta Antya 5.124-125
ataḥ
proto — Bg. 9.24, Bg. 15.18, Śrīmad-bhāgavatam 1.1.11, Śrīmad-bhāgavatam 1.2.22, Śrīmad-bhāgavatam 1.17.10-11, Śrīmad-bhāgavatam 1.19.37, Śrīmad-bhāgavatam 2.7.29, Śrīmad-bhāgavatam 2.10.34, Śrīmad-bhāgavatam 3.4.31, Śrīmad-bhāgavatam 3.6.39, Śrīmad-bhāgavatam 3.9.13, Śrīmad-bhāgavatam 3.9.42, Śrīmad-bhāgavatam 3.22.4, Śrīmad-bhāgavatam 3.22.14, Śrīmad-bhāgavatam 3.22.19, Śrīmad-bhāgavatam 3.24.15, Śrīmad-bhāgavatam 3.26.49, Śrīmad-bhāgavatam 3.27.19, Śrīmad-bhāgavatam 4.2.30, Śrīmad-bhāgavatam 4.4.18, Śrīmad-bhāgavatam 4.8.32, Śrīmad-bhāgavatam 4.20.5, Śrīmad-bhāgavatam 4.29.79, Śrīmad-bhāgavatam 5.5.19, Śrīmad-bhāgavatam 6.2.46, Śrīmad-bhāgavatam 6.17.15, Śrīmad-bhāgavatam 7.1.12, Śrīmad-bhāgavatam 7.2.60, Śrīmad-bhāgavatam 8.11.38, Śrīmad-bhāgavatam 8.19.9, Śrīmad-bhāgavatam 9.14.1, Śrīmad-bhāgavatam 10.10.20-22, Śrīmad-bhāgavatam 10.12.12, Śrī caitanya-caritāmṛta Madhya 8.111, Śrī caitanya-caritāmṛta Madhya 14.163, Śrī caitanya-caritāmṛta Madhya 20.113, Śrī caitanya-caritāmṛta Madhya 20.119, Śrī caitanya-caritāmṛta Madhya 22.6, Śrī caitanya-caritāmṛta Madhya 24.137, Śrī caitanya-caritāmṛta Madhya 25.138
kromě toho — Śrīmad-bhāgavatam 3.3.15
získávají — Śrīmad-bhāgavatam 3.5.40
zde — Śrīmad-bhāgavatam 3.10.30
potom — Śrīmad-bhāgavatam 3.22.19, Śrīmad-bhāgavatam 3.23.48
od chvíle — Śrīmad-bhāgavatam 3.33.7
tattvam ataḥ
taková pravda — Śrīmad-bhāgavatam 3.8.3
ataḥ eva
proto — Śrīmad-bhāgavatam 3.27.5, Śrīmad-bhāgavatam 4.20.29, Śrīmad-bhāgavatam 5.8.9