Skip to main content

Synonyma

rasa-antara-āveśe
v extázi lásky projevující se různými náladami — Śrī caitanya-caritāmṛta Antya 20.38
bhāva-āveśe
v extázi — Śrī caitanya-caritāmṛta Ādi 17.18, Śrī caitanya-caritāmṛta Madhya 13.133, Śrī caitanya-caritāmṛta Antya 15.31
v extázi lásky — Śrī caitanya-caritāmṛta Madhya 17.203, Śrī caitanya-caritāmṛta Madhya 21.111, Śrī caitanya-caritāmṛta Antya 16.150
díky extázi lásky — Śrī caitanya-caritāmṛta Antya 13.4
v emocionální extázi — Śrī caitanya-caritāmṛta Antya 17.10, Śrī caitanya-caritāmṛta Antya 17.11
ve velké extázi — Śrī caitanya-caritāmṛta Antya 17.29
v extatickém rozpoložení — Śrī caitanya-caritāmṛta Antya 18.6, Śrī caitanya-caritāmṛta Antya 19.59
extatickou lásku — Śrī caitanya-caritāmṛta Antya 20.67-68
kṛṣṇa-bhāva-āveśe
pohroužený v extatické lásce ke Kṛṣṇovi. — Śrī caitanya-caritāmṛta Antya 15.4
rādhā-bhāva-āveśe
v extatickém citovém rozpoložení Śrīmatī Rādhārāṇī — Śrī caitanya-caritāmṛta Antya 19.31
caitanya-āveśe
posedlost Śrī Caitanyou Mahāprabhuem — Śrī caitanya-caritāmṛta Antya 2.24-25
darśana-āveśe
zcela pohroužený v této vizi — Śrī caitanya-caritāmṛta Antya 14.32
prema-āveśe kahe
říká něco v extázi lásky — Śrī caitanya-caritāmṛta Antya 2.72
krodha-āveśe
v náladě hněvu — Śrī caitanya-caritāmṛta Antya 17.39
kṛṣṇa-prema-āveśe
v extázi emotivní lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 19.3
parama-āveśe
ve velké extázi lásky — Śrī caitanya-caritāmṛta Antya 10.69
prabhura āveśe
vzhledem k extatickým emocím Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 11.60
prema-āveśe
v extázi lásky — Śrī caitanya-caritāmṛta Madhya 3.12, Śrī caitanya-caritāmṛta Madhya 3.38, Śrī caitanya-caritāmṛta Madhya 4.45, Śrī caitanya-caritāmṛta Madhya 4.144, Śrī caitanya-caritāmṛta Madhya 4.155, Śrī caitanya-caritāmṛta Madhya 7.78, Śrī caitanya-caritāmṛta Madhya 8.22, Śrī caitanya-caritāmṛta Madhya 9.67, Śrī caitanya-caritāmṛta Madhya 9.70, Śrī caitanya-caritāmṛta Madhya 9.81, Śrī caitanya-caritāmṛta Madhya 9.249, Śrī caitanya-caritāmṛta Madhya 9.287, Śrī caitanya-caritāmṛta Madhya 9.321, Śrī caitanya-caritāmṛta Madhya 9.342, Śrī caitanya-caritāmṛta Madhya 9.342, Śrī caitanya-caritāmṛta Madhya 9.345, Śrī caitanya-caritāmṛta Madhya 9.346, Śrī caitanya-caritāmṛta Madhya 10.120, Śrī caitanya-caritāmṛta Madhya 11.16, Śrī caitanya-caritāmṛta Madhya 11.55, Śrī caitanya-caritāmṛta Madhya 11.187, Śrī caitanya-caritāmṛta Madhya 11.235, Śrī caitanya-caritāmṛta Madhya 12.60, Śrī caitanya-caritāmṛta Madhya 12.114, Śrī caitanya-caritāmṛta Madhya 12.114, Śrī caitanya-caritāmṛta Madhya 12.144, Śrī caitanya-caritāmṛta Madhya 12.166, Śrī caitanya-caritāmṛta Madhya 13.202, Śrī caitanya-caritāmṛta Madhya 14.10, Śrī caitanya-caritāmṛta Madhya 14.229, Śrī caitanya-caritāmṛta Madhya 17.67, Śrī caitanya-caritāmṛta Madhya 17.218, Śrī caitanya-caritāmṛta Madhya 18.36, Śrī caitanya-caritāmṛta Madhya 18.62, Śrī caitanya-caritāmṛta Madhya 18.63, Śrī caitanya-caritāmṛta Madhya 18.84, Śrī caitanya-caritāmṛta Madhya 18.177, Śrī caitanya-caritāmṛta Madhya 18.178, Śrī caitanya-caritāmṛta Madhya 19.42, Śrī caitanya-caritāmṛta Madhya 19.78, Śrī caitanya-caritāmṛta Madhya 19.107, Śrī caitanya-caritāmṛta Antya 5.65, Śrī caitanya-caritāmṛta Antya 16.116, Śrī caitanya-caritāmṛta Antya 16.150, Śrī caitanya-caritāmṛta Antya 18.6
pohroužený v extázi lásky — Śrī caitanya-caritāmṛta Madhya 7.95, Śrī caitanya-caritāmṛta Antya 5.57
ve velké extázi lásky — Śrī caitanya-caritāmṛta Madhya 8.9, Śrī caitanya-caritāmṛta Madhya 9.283, Śrī caitanya-caritāmṛta Madhya 19.99, Śrī caitanya-caritāmṛta Antya 11.60
v extázi emotivní lásky — Śrī caitanya-caritāmṛta Antya 3.72
v extázi lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 15.29, Śrī caitanya-caritāmṛta Antya 15.77, Śrī caitanya-caritāmṛta Antya 15.85
v extázi lásky. — Śrī caitanya-caritāmṛta Antya 17.3
v extatickém rozpoložení — Śrī caitanya-caritāmṛta Antya 18.65
silně extatickými emocemi — Śrī caitanya-caritāmṛta Antya 19.57
svapna-āveśe
když byl pohroužený ve snech — Śrī caitanya-caritāmṛta Antya 14.38
āveśe
v extázi — Śrī caitanya-caritāmṛta Ādi 4.109, Śrī caitanya-caritāmṛta Ādi 17.119, Śrī caitanya-caritāmṛta Ādi 17.234, Śrī caitanya-caritāmṛta Madhya 3.18-19, Śrī caitanya-caritāmṛta Madhya 3.26, Śrī caitanya-caritāmṛta Madhya 4.138, Śrī caitanya-caritāmṛta Madhya 6.3, Śrī caitanya-caritāmṛta Madhya 17.26, Śrī caitanya-caritāmṛta Antya 13.81, Śrī caitanya-caritāmṛta Antya 20.132
vstoupení. — Śrī caitanya-caritāmṛta Antya 2.13
zmocněním — Śrī caitanya-caritāmṛta Antya 2.15
ve svém stavu posedlosti — Śrī caitanya-caritāmṛta Antya 2.27