Skip to main content

Synonyma

sei aparādhe
kvůli tomuto přestupku — Śrī caitanya-caritāmṛta Ādi 5.226
sei aṁśa lañā
přijímající tuto úplnou část — Śrī caitanya-caritāmṛta Ādi 5.154
sei baladeva
ten samý Baladeva — Śrī caitanya-caritāmṛta Ādi 17.295
sei balarāma
tento Pán Balarāma — Śrī caitanya-caritāmṛta Ādi 5.6, Śrī caitanya-caritāmṛta Ādi 5.11
sei bhāva
tuto náladu — Śrī caitanya-caritāmṛta Ādi 4.50
sei bhāve
takto — Śrī caitanya-caritāmṛta Ādi 4.21-22
v této extázi — Śrī caitanya-caritāmṛta Ādi 6.88, Śrī caitanya-caritāmṛta Antya 17.50
sei-bhāve
v této transcendentální náladě — Śrī caitanya-caritāmṛta Ādi 5.134
sei-deśe
v této oblasti Východního Bengálska — Śrī caitanya-caritāmṛta Ādi 16.10
sei dina
toho dne — Śrī caitanya-caritāmṛta Ādi 17.188, Śrī caitanya-caritāmṛta Madhya 9.20
sei dvāre
takto — Śrī caitanya-caritāmṛta Ādi 4.40
tímto způsobem — Śrī caitanya-caritāmṛta Ādi 4.226
sei gopī
ta gopīŚrī caitanya-caritāmṛta Ādi 17.304
sei haite
od té doby — Śrī caitanya-caritāmṛta Ādi 7.149, Śrī caitanya-caritāmṛta Ādi 17.200, Śrī caitanya-caritāmṛta Madhya 4.43, Śrī caitanya-caritāmṛta Madhya 5.133, Śrī caitanya-caritāmṛta Madhya 6.236, Śrī caitanya-caritāmṛta Madhya 9.27
od toho dne — Śrī caitanya-caritāmṛta Ādi 15.10, Śrī caitanya-caritāmṛta Madhya 12.68, Śrī caitanya-caritāmṛta Antya 6.155
sei jala
touto vodou — Śrī caitanya-caritāmṛta Ādi 12.7
sei jale
s touto vodou — Śrī caitanya-caritāmṛta Ādi 5.96, Śrī caitanya-caritāmṛta Madhya 12.98
touto vodou — Śrī caitanya-caritāmṛta Ādi 12.5, Śrī caitanya-caritāmṛta Madhya 12.103
sei-jana
taková osoba — Śrī caitanya-caritāmṛta Ādi 4.240
sei-kāle
tehdy — Śrī caitanya-caritāmṛta Ādi 4.270, Śrī caitanya-caritāmṛta Ādi 13.99, Śrī caitanya-caritāmṛta Madhya 6.219, Śrī caitanya-caritāmṛta Madhya 11.55, Śrī caitanya-caritāmṛta Madhya 13.188, Śrī caitanya-caritāmṛta Madhya 17.83, Śrī caitanya-caritāmṛta Antya 4.192, Śrī caitanya-caritāmṛta Antya 10.43, Śrī caitanya-caritāmṛta Antya 12.137, Śrī caitanya-caritāmṛta Antya 13.78
v tom okamžiku — Śrī caitanya-caritāmṛta Ādi 13.20
sei kāle
tehdy — Śrī caitanya-caritāmṛta Ādi 7.52, Śrī caitanya-caritāmṛta Madhya 2.37, Śrī caitanya-caritāmṛta Madhya 16.161, Śrī caitanya-caritāmṛta Antya 16.146
sei kṛṣṇa
tento původní Kṛṣṇa — Śrī caitanya-caritāmṛta Ādi 5.6, Śrī caitanya-caritāmṛta Ādi 5.156
tentýž Pán Kṛṣṇa — Śrī caitanya-caritāmṛta Ādi 7.9
ten Kṛṣṇa — Śrī caitanya-caritāmṛta Ādi 17.304, Śrī caitanya-caritāmṛta Antya 19.50
sei kṣaṇe
v ten okamžik — Śrī caitanya-caritāmṛta Ādi 5.199
okamžitě — Śrī caitanya-caritāmṛta Ādi 14.10
sei-kṣaṇe
v tu chvíli — Śrī caitanya-caritāmṛta Ādi 13.94, Śrī caitanya-caritāmṛta Madhya 7.140
okamžitě — Śrī caitanya-caritāmṛta Ādi 17.245, Śrī caitanya-caritāmṛta Antya 6.52
sei likhi
píši to — Śrī caitanya-caritāmṛta Ādi 8.79
sei-mata
přesně tak — Śrī caitanya-caritāmṛta Ādi 13.41
sei nanda-suta
stejný syn Nandy Mahārāje — Śrī caitanya-caritāmṛta Ādi 17.295
sei netre
v jeho očích — Śrī caitanya-caritāmṛta Ādi 5.165
sei nityānanda-rāma
ta osoba je známá jako Balarāma neboli Nityānanda. — Śrī caitanya-caritāmṛta Ādi 5.48
sei padma-nāle
ve stonku tohoto lotosu — Śrī caitanya-caritāmṛta Ādi 5.103, Śrī caitanya-caritāmṛta Madhya 20.288
sei nāme
tímto jménem — Śrī caitanya-caritāmṛta Ādi 17.175
sei padme
na tomto lotosu — Śrī caitanya-caritāmṛta Ādi 5.102, Śrī caitanya-caritāmṛta Madhya 20.287
sei patrīra
o tomto dopisu — Śrī caitanya-caritāmṛta Ādi 12.30
sei puruṣera
této Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Ādi 5.46
sei puṇye
díky těmto zbožným činnostem — Śrī caitanya-caritāmṛta Ādi 17.111