Skip to main content

Word for Word Index

mugdha-smita-alpa-daśanam
sonrisas con dientecitos que comenzaban a salirles en la boca (se sentían cada vez más atraídas) — Śrīmad-bhāgavatam 10.8.23
smita-jyotsnā-amṛte
por el néctar de los rayos de luna de la dulce sonrisa — CC Madhya-līlā 21.130
valgu-smita-apāṅga-visarga-vīkṣitaiḥ
con las sonrientes miradas que lanzaba de modo muy atractivo sobre todos — Śrīmad-bhāgavatam 10.6.5-6
smita-avalokam
mirada con el favor de una dulce sonrisa — Śrīmad-bhāgavatam 1.10.27
smita-avalokena
mediante una mirada con una dulce sonrisa — Śrīmad-bhāgavatam 3.3.20
con atractiva sonrisa — Śrīmad-bhāgavatam 4.25.42
smita-aṅkura-karambitaiḥ
mezclado con dulces sonrisas — CC Ādi-līlā 4.196
smita-garbhāḥ
con una actitud sonriente y amable — CC Madhya-līlā 14.200
smita-śobhayā girā
con sonriente belleza y palabras — Śrīmad-bhāgavatam 8.9.12
smita-kiraṇa
el brillo de la sonrisa de Kṛṣṇa — CC Madhya-līlā 21.140
smita-kānti
la dulzura de Su sonrisa — CC Madhya-līlā 8.170
madhu-smita
la dulce sonrisa — CC Antya-līlā 15.71
manda-smita
dulces sonrisas. — CC Madhya-līlā 14.176
amable sonrisa — CC Antya-līlā 15.23
prema-smita
sonriendo con amor — Śrīmad-bhāgavatam 1.11.8
rucira-smita
agradable sonrisa — Śrīmad-bhāgavatam 1.16.35
sa-smita
con sonrisas — Śrīmad-bhāgavatam 6.18.27-28
con sonrisas — CC Antya-līlā 15.73
sa-vrīḍa-smita
sonriendo con timidez — Śrīmad-bhāgavatam 8.8.41-46
vrīḍā-smita-īkṣaṇāḥ
lanzando miradas con sonrisas recatadas. — Śrīmad-bhāgavatam 1.10.16
smita-īkṣaṇaiḥ
mediante una mirada sonriente — Śrīmad-bhāgavatam 1.11.22
smita-śobhitāni
adornado con una cara sonriente — Śrīmad-bhāgavatam 1.15.18
smita
sonriendo — Śrīmad-bhāgavatam 2.9.19
sonrientes — Śrīmad-bhāgavatam 3.15.20
sonriendo — Śrīmad-bhāgavatam 3.16.11, Śrīmad-bhāgavatam 3.21.10, Śrīmad-bhāgavatam 3.25.12, Śrīmad-bhāgavatam 4.25.25
con una sonrisa — Śrīmad-bhāgavatam 3.21.22, Śrīmad-bhāgavatam 6.9.41, Śrīmad-bhāgavatam 8.12.22
sonrisas — Śrīmad-bhāgavatam 3.28.31
sonrisa — Śrīmad-bhāgavatam 4.16.9, Śrīmad-bhāgavatam 9.24.63-64, CC Madhya-līlā 14.174, CC Madhya-līlā 21.138
sonreír — Śrīmad-bhāgavatam 4.25.30, CC Madhya-līlā 23.51
con sonrisas — Śrīmad-bhāgavatam 5.24.16
sonriente — CC Ādi-līlā 3.63, CC Madhya-līlā 21.135
cuya sonrisa — CC Ādi-līlā 6.67
sonrisa — CC Antya-līlā 17.44
smita-śobhitena
embellecido por su sonrisa — Śrīmad-bhāgavatam 3.22.21
vigūḍha-smita
de dulce sonrisa — Śrīmad-bhāgavatam 5.5.31
su-smita
siempre sonriente — CC Madhya-līlā 13.79
śuci-smitā
entre risas — Śrīmad-bhāgavatam 9.3.22
ujjvala-smitā
de brillante sonrisa — CC Madhya-līlā 23.87-91