Skip to main content

Synonyma

īśa-abhihitasya
i když je označené za krále — Śrīmad-bhāgavatam 6.18.25
īśa-abhisṛṣṭam
stvořené či dané Pánem — Śrīmad-bhāgavatam 5.1.15
īśa-anukathāḥ
věda o Bohu — Śrīmad-bhāgavatam 2.10.1
popis Pánových inkarnací — Śrī caitanya-caritāmṛta Ādi 2.91-92
īśa-avatārakān
inkarnacím Nejvyššího Pána — Śrī caitanya-caritāmṛta Ādi 1.1, Śrī caitanya-caritāmṛta Ādi 1.34
īśa-aṅghri
lotosovým nohám Pána — Śrīmad-bhāgavatam 6.2.17
īśa-bhaktān
oddaným Nejvyššího Pána — Śrī caitanya-caritāmṛta Ādi 1.1, Śrī caitanya-caritāmṛta Ādi 1.34
bhūta-īśa
ó Pane všeho — Bg. 10.15
pán duchů — Śrīmad-bhāgavatam 3.14.23
Bhūteśi (pána duchů, Pána Śivy) — Śrīmad-bhāgavatam 4.6.22
ó vládce všech — Śrīmad-bhāgavatam 8.22.21
bhūta- īśa
vládci živých bytostí — Śrīmad-bhāgavatam 9.4.53-54
īśa-ceṣṭayā
projevem nejvyšší autority — Śrī caitanya-caritāmṛta Ādi 14.5
īśa-ceṣṭitam
zábava Nejvyššího Pána — Śrīmad-bhāgavatam 4.7.61
deva-īśa
ó Pane všech pánů — Bg. 11.25
ó Bože bohů — Bg. 11.37
ó Pane pánů — Bg. 11.45
vāmana deva-īśa
Pán Vāmana — Śrī caitanya-caritāmṛta Madhya 20.200
yoga- īśa-rūpa-dhṛk
přijímající podobu velkého yogīna, jako je Dattātreya. — Śrīmad-bhāgavatam 8.14.8
hata-īśa
bez manželů — Śrīmad-bhāgavatam 1.15.10
hṛṣīka-īśa
ó Pane všech smyslů — Bg. 11.36
Pána smyslů — Śrī caitanya-caritāmṛta Madhya 19.170
jagat-īśa
ó Pane vesmíru — Śrīmad-bhāgavatam 4.20.28, Śrī caitanya-caritāmṛta Antya 20.29
ó vládce vesmíru — Śrīmad-bhāgavatam 8.12.4
jala-īśa
vládce vod, Varuṇy — Śrīmad-bhāgavatam 3.18.1
īśa-kathāḥ
věda o Bohu — Śrīmad-bhāgavatam 2.10.5
kaḥ nu īśa
ó můj Pane — Śrīmad-bhāgavatam 3.4.15
īśa-kṛtaḥ
zařízeno prozřetelností — Śrīmad-bhāgavatam 9.18.20-21
kṣma-īśa
ó králi Yudhiṣṭhire, vládce země — Śrīmad-bhāgavatam 7.15.50-51
lakṣmī-īśa
ve vlastníkovi bohyně štěstí — Śrī caitanya-caritāmṛta Madhya 23.79-81
yajña-īśa-makhāḥ
vykonávání oddané služby Pánu obětí — Śrīmad-bhāgavatam 5.19.24
īśa-māninaḥ
považující sebe za naprosto nezávislého Nejvyššího Pána. — Śrīmad-bhāgavatam 9.4.44
īśa-māyayā
energií či silou Nejvyšší Osobnosti Božství. — Śrīmad-bhāgavatam 6.15.4
īśa-māyā
vnější energií Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 9.9.47
īśa-nirgamam
dokud Kṛṣṇa, Nejvyšší Osobnost Božství, nevyšel ven — Śrīmad-bhāgavatam 10.12.33
para-īśa
ó Nejvyšší Pane — Śrīmad-bhāgavatam 7.8.49
parama-īśa
Nejvyšší Pán. — Śrī caitanya-caritāmṛta Madhya 20.311
prahlāda-īśa
Pánovi Prahlāda Mahārāje — Śrī caitanya-caritāmṛta Madhya 8.5
prajā-īśa
ó vládce tvorstva — Śrīmad-bhāgavatam 4.7.2
vládci obyvatel — Śrīmad-bhāgavatam 9.4.53-54