Skip to main content

Synonyma

pāda-aṅkita
označená stopami — Śrīmad-bhāgavatam 3.1.32
bhagna-pāda
zlámané nohy — Śrī caitanya-caritāmṛta Madhya 24.231, Śrī caitanya-caritāmṛta Madhya 24.232
bhakta-pada
postavení oddaného — Śrī caitanya-caritāmṛta Ādi 6.100
bhakta-pada-dhūli
prach z lotosových nohou oddaného — Śrī caitanya-caritāmṛta Antya 16.60
bhakta-pada-jala
voda, která omyla nohy oddaného — Śrī caitanya-caritāmṛta Antya 16.60
bhavat-pāda-parāyaṇāt
ten, kdo je plně a zcela výhradně zaměstnán službou lotosovým nohám Nejvyššího Pána — Śrīmad-bhāgavatam 5.18.22
bhāgavata paḍa
čti Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Antya 5.131, Śrī caitanya-caritāmṛta Antya 13.121
pāda-saroja-bhājām
oddaní zaměstnaní v transcendentální láskyplné službě Tvým lotosovým nohám — Śrīmad-bhāgavatam 3.4.15
brāhmaṇa-pāda
nohy brāhmaṇůŚrīmad-bhāgavatam 1.19.13
catuḥ-pada
jsi čtyřnohý — Śrīmad-bhāgavatam 1.17.12
pada-chāyā
stín nohou — Śrī caitanya-caritāmṛta Ādi 5.230
laghu-pada-cihna
znaky na lotosových nohách, které byly tehdy velmi malé — Śrī caitanya-caritāmṛta Ādi 14.7
pada-cihna
otisky nohou — Śrī caitanya-caritāmṛta Ādi 14.8
pada-cyutaḥ
ani se nebojím, že přijdu o své postavení — Śrīmad-bhāgavatam 8.22.3
pāda cāpi'
masírující nohy — Śrī caitanya-caritāmṛta Antya 19.73
pāda-cāriṇām
zvířat, která se pohybují pomocí nohou, jako například krávy a buvoli — Śrīmad-bhāgavatam 6.4.9
pāda-cārī
pohybující se po nohou — Śrīmad-bhāgavatam 6.12.27-29
tvat-pāda-darśana
spatřením Tvých lotosových nohou. — Śrī caitanya-caritāmṛta Madhya 16.132
prabhu-pada dhari'
aby uchopil nohy Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 14.6
poté, co uchopil Pánovy lotosové nohy — Śrī caitanya-caritāmṛta Madhya 16.279
pada dhari'
polož své lotosové nohy a — Śrī caitanya-caritāmṛta Antya 6.133
když položil své nohy — Śrī caitanya-caritāmṛta Antya 6.138
pada-dhūli
prach z nohou — Śrī caitanya-caritāmṛta Ādi 6.65-66, Śrī caitanya-caritāmṛta Madhya 15.82, Śrī caitanya-caritāmṛta Madhya 25.272, Śrī caitanya-caritāmṛta Antya 6.154
prach z nohou. — Śrī caitanya-caritāmṛta Madhya 6.38
prach z lotosových nohou — Śrī caitanya-caritāmṛta Antya 7.46
pada-dhūli-sama
zrnkem prachu u Tvých lotosových nohou — Śrī caitanya-caritāmṛta Antya 20.34
pada-dvaya
dvě lotosové nohy — Śrī caitanya-caritāmṛta Madhya 13.137
dvi-pada-paśubhiḥ
kteří nejsou nic jiného než dvounohá zvířata — Śrīmad-bhāgavatam 5.9.9-10
nija-pada-dāna
útočiště u Tvých lotosových nohou. — Śrī caitanya-caritāmṛta Antya 11.5
kṛṣṇa-pada-dāsī
služebnice u lotosových nohou Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 20.48
ei pada
tento verš — Śrī caitanya-caritāmṛta Madhya 3.115, Śrī caitanya-caritāmṛta Madhya 3.126
pāda-eka-mūla
jehož jediným útočištěm jsou lotosové nohy — Śrīmad-bhāgavatam 6.11.24
eka pada
jediný krok — Śrī caitanya-caritāmṛta Madhya 14.51
eka-pāda
jedna čtvrtina — Śrī caitanya-caritāmṛta Madhya 21.55
eka-pāda vibhūtira
jedné čtvrtiny energie — Śrī caitanya-caritāmṛta Madhya 21.57
eka-pāda vibhūti
projev jedné čtvrtiny Mého majestátu — Śrī caitanya-caritāmṛta Madhya 21.87
padā ekena
stojící pouze na jedné noze — Śrīmad-bhāgavatam 1.17.2
na jedné noze — Śrīmad-bhāgavatam 4.8.76, Śrīmad-bhāgavatam 10.1.40
jedním krokem — Śrīmad-bhāgavatam 8.19.34, Śrīmad-bhāgavatam 8.20.32-33
pouhým jedním krokem — Śrīmad-bhāgavatam 8.21.31