Skip to main content

Word for Word Index

namaḥ astu te
Yo Te ofrezco Mis respetos — CC Madhya-līlā 15.11
haraye namaḥ
ofrezco mis respetuosas reverencias al Señor Hari — CC Ādi-līlā 17.122
namaḥ-kāra
reverencias. — CC Ādi-līlā 1.22
namaḥ
respetuosas reverencias — Śrīmad-bhāgavatam 1.5.37, Śrīmad-bhāgavatam 1.8.21, CC Madhya-līlā 20.338
reverencias. — Śrīmad-bhāgavatam 1.8.21, CC Madhya-līlā 19.53
reverencias — Śrīmad-bhāgavatam 1.8.22, Śrīmad-bhāgavatam 1.8.22, Śrīmad-bhāgavatam 2.5.1, CC Madhya-līlā 6.108, CC Madhya-līlā 6.261, CC Madhya-līlā 19.53, CC Antya-līlā 9.77
respetuosas reverencias. — Śrīmad-bhāgavatam 2.6.38, CC Madhya-līlā 20.338
reverencias — Śrīmad-bhāgavatam 3.9.14, Śrīmad-bhāgavatam 3.9.14, Śrīmad-bhāgavatam 3.9.16, Śrīmad-bhāgavatam 3.12.32, Śrīmad-bhāgavatam 3.13.34, Śrīmad-bhāgavatam 3.15.50, Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 4.17.33, Śrīmad-bhāgavatam 4.17.36, Śrīmad-bhāgavatam 4.24.35, Śrīmad-bhāgavatam 4.30.22, Śrīmad-bhāgavatam 4.30.22, Śrīmad-bhāgavatam 4.30.23, Śrīmad-bhāgavatam 4.30.24, Śrīmad-bhāgavatam 4.30.25, Śrīmad-bhāgavatam 4.30.25, Śrīmad-bhāgavatam 4.30.26, Śrīmad-bhāgavatam 4.30.26, Śrīmad-bhāgavatam 5.12.1, Śrīmad-bhāgavatam 5.13.23, Śrīmad-bhāgavatam 5.18.2, Śrīmad-bhāgavatam 5.18.8, Śrīmad-bhāgavatam 6.8.4-6, Śrīmad-bhāgavatam 6.9.31, Śrīmad-bhāgavatam 6.9.31, Śrīmad-bhāgavatam 6.9.31, Śrīmad-bhāgavatam 6.16.18-19, Śrīmad-bhāgavatam 6.16.48, Śrīmad-bhāgavatam 6.17.1, Śrīmad-bhāgavatam 6.19.4, Śrīmad-bhāgavatam 6.19.4, Śrīmad-bhāgavatam 6.19.6, Śrīmad-bhāgavatam 6.19.7, Śrīmad-bhāgavatam 6.19.8, Śrīmad-bhāgavatam 8.16.32, CC Ādi-līlā 17.122, CC Madhya-līlā 13.77, CC Madhya-līlā 24.72, CC Madhya-līlā 25.38, CC Madhya-līlā 25.64, CC Madhya-līlā 25.64
respetuosas reverencias. — Śrīmad-bhāgavatam 3.15.8, Śrīmad-bhāgavatam 7.5.11, CC Madhya-līlā 24.179, CC Madhya-līlā 24.209
respetuosas reverencias — Śrīmad-bhāgavatam 5.12.1, Śrīmad-bhāgavatam 5.12.1, Śrīmad-bhāgavatam 5.17.17, Śrīmad-bhāgavatam 5.18.6, Śrīmad-bhāgavatam 5.18.8, Śrīmad-bhāgavatam 5.18.25, Śrīmad-bhāgavatam 5.18.28, Śrīmad-bhāgavatam 5.18.30, Śrīmad-bhāgavatam 5.18.30, Śrīmad-bhāgavatam 5.18.31, Śrīmad-bhāgavatam 5.18.35, Śrīmad-bhāgavatam 5.18.38, Śrīmad-bhāgavatam 5.19.3, Śrīmad-bhāgavatam 5.19.3, Śrīmad-bhāgavatam 5.19.3, Śrīmad-bhāgavatam 5.19.3, Śrīmad-bhāgavatam 5.19.3, Śrīmad-bhāgavatam 5.19.3, Śrīmad-bhāgavatam 5.19.11, Śrīmad-bhāgavatam 5.19.11, Śrīmad-bhāgavatam 5.19.12, Śrīmad-bhāgavatam 6.3.30, Śrīmad-bhāgavatam 6.4.31, Śrīmad-bhāgavatam 6.5.27-28, Śrīmad-bhāgavatam 6.9.31, Śrīmad-bhāgavatam 6.9.33, Śrīmad-bhāgavatam 6.9.45, Śrīmad-bhāgavatam 7.4.22-23, Śrīmad-bhāgavatam 7.8.47, CC Ādi-līlā 10.1, CC Ādi-līlā 10.1
ofrezco respetuosas reverencias — CC Madhya-līlā 20.338, CC Antya-līlā 16.52
mis reverencias respetuosas — CC Antya-līlā 5.124-125
namaḥ namaḥ
reverencias una y otra vez. — CC Madhya-līlā 13.77
ofrezco repetidamente respetuosas reverencias. — CC Madhya-līlā 22.20
respetuosas reverencias una y otra vez. — CC Madhya-līlā 22.163
namaḥ nārāyaṇa
todo respeto a Nārāyaṇa — CC Ādi-līlā 17.288
namaḥ nārāyaṇāya
ofrezco mis respetos a Nārāyaṇa — CC Madhya-līlā 6.48