Skip to main content

Synonyma

abda-śata
stovek let — Śrīmad-bhāgavatam 10.1.38
daśa-śata-aram
disk Sudarśana (tisíc paprsků) — Śrīmad-bhāgavatam 3.28.27
śata-ayutaiḥ
neomezeně, po stovkách tisíců — Śrīmad-bhāgavatam 10.1.17
śata-aṁśa
sto částí — Śrī caitanya-caritāmṛta Madhya 19.139
setina — Śrī caitanya-caritāmṛta Madhya 19.140
śata bhakta-gaṇa
stovky oddaných — Śrī caitanya-caritāmṛta Madhya 12.108
śata-bhāgasya
setiny — Śrī caitanya-caritāmṛta Madhya 19.140, Śrī caitanya-caritāmṛta Madhya 19.141
śata-bhāgaḥ
sto intervalů truṭiŚrīmad-bhāgavatam 3.11.6
śata śata bhāra
stovky nádob. — Śrī caitanya-caritāmṛta Madhya 3.75, Śrī caitanya-caritāmṛta Madhya 15.239
cāri-śata biśa
420 — Śrī caitanya-caritāmṛta Madhya 20.321
śata-bāho
Śatabāhu (storuký) — Śrīmad-bhāgavatam 7.2.4-5
śata-eka-bījam
původní příčina stovek — Śrīmad-bhāgavatam 3.9.2
śata-candra
se zářícími kruhy, které jsou jako stovka měsíců — Śrīmad-bhāgavatam 6.8.26
śata-candra-vartmabhiḥ
pohyby svého meče a štítu, který byl ozdoben stovkou znaků podobných měsíci — Śrīmad-bhāgavatam 7.8.28
śata- candra-yuktaḥ
se štítem ozdobeným stovkami měsíců — Śrīmad-bhāgavatam 8.20.31
śata-candram
ozdobený sty měsíci — Śrīmad-bhāgavatam 4.15.17
caudda-śata-sāta
1407 — Śrī caitanya-caritāmṛta Ādi 13.9
caudda-śata pañcānne
v roce 1455 — Śrī caitanya-caritāmṛta Ādi 13.9
caudda-śata
1400 — Śrī caitanya-caritāmṛta Ādi 13.80
caudda-śata sāta-śake
v roce 1407 éry Śaka (1486 nl) — Śrī caitanya-caritāmṛta Ādi 13.89
chaya-śata
šest set — Śrī caitanya-caritāmṛta Madhya 20.388
śata culāya
na sto kamnech — Śrī caitanya-caritāmṛta Madhya 15.226
cāri-śata mudrā
čtyři sta mincí — Śrī caitanya-caritāmṛta Antya 6.259, Śrī caitanya-caritāmṛta Antya 6.267
daśa-śata-ānanaḥ
ten, který má deset stovek úst — Śrīmad-bhāgavatam 2.7.41
který má tisíce hlav — Śrī caitanya-caritāmṛta Madhya 21.13
śata-dhāra
se stovkami ramen. — Śrī caitanya-caritāmṛta Madhya 14.140
tāra śata śata dhāra
tato věčná blaženost teče ve stovkách proudů — Śrī caitanya-caritāmṛta Madhya 25.271
śata-śata dhāra
stovky a stovky ramen. — Śrī caitanya-caritāmṛta Antya 5.162
śata śata dhāre
stovky a stovky ramen. — Śrī caitanya-caritāmṛta Antya 7.165
śata-parva-dhṛk
vládce blesku (Indra). — Śrīmad-bhāgavatam 3.14.41
śata-dhṛtau
Pán Brahmā — Śrīmad-bhāgavatam 3.24.21
śata-dhṛtiḥ
Pán Brahmā — Śrīmad-bhāgavatam 7.4.1
śata-drūḥ
Śatadrū — Śrīmad-bhāgavatam 5.19.17-18
dui-śata
okolo dvou set — Śrī caitanya-caritāmṛta Madhya 11.67
dui-śata turkī
dvě stě Turků — Śrī caitanya-caritāmṛta Madhya 18.173
dui-tina śata
dvě až tři sta — Śrī caitanya-caritāmṛta Antya 12.13
eka-ūna-śata-kratuḥ
který vykonal devadesát devět yajñíŚrīmad-bhāgavatam 4.19.32
eka-śata
sto — Śrī caitanya-caritāmṛta Madhya 12.78
śata-eka
sto — Śrī caitanya-caritāmṛta Madhya 19.139
eka-śata mudrā
sto mincí — Śrī caitanya-caritāmṛta Antya 6.153