Skip to main content

Śrīmad-bhāgavatam 5.19.17-18

Verš

etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti; candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ.

Synonyma

etāsām — těch všech; apaḥ — voda; bhāratyaḥ — Bhārata-varṣi (Indie); prajāḥ — obyvatelé; nāmabhiḥ — jmény; eva — pouze; punantīnām — očišťují; ātmanā — myslí; ca — také; upaspṛśanti — dotýkají se; candra-vasā — Candravasā; tāmra-parṇī — Tāmraparṇī; avaṭodā — Avaṭodā; kṛta-mālā — Kṛtamālā; vaihāyasī — Vaihāyasī; kāverī — Kāverī; veṇī — Veṇī; payasvinī — Payasvinī; śarkarāvartā — Śarkarāvartā; tuṅga-bhadrā — Tuṅgabhadrā; kṛṣṇā-veṇyā — Kṛṣṇāveṇyā; bhīma-rathī — Bhīmarathī; godāvarī — Godāvarī; nirvindhyā — Nirvindhyā; payoṣṇī — Payoṣṇī; tāpī — Tāpī; revā — Revā; surasā — Surasā; narmadā — Narmadā; carmaṇvatī — Carmaṇvatī; sindhuḥ — Sindhu; andhaḥ — Andha; śoṇaḥ — Śoṇa; ca — a; nadau — dvě řeky; mahā-nadī — Mahānadī; veda-smṛtiḥ — Vedasmṛti; ṛṣi-kulyā — Ṛṣikulyā; tri-sāmā — Trisāmā; kauśikī — Kauśikī; mandākinī — Mandākinī; yamunā — Yamunā; sarasvatī — Sarasvatī; dṛṣadvatī — Dṛṣadvatī; gomatī — Gomatī; sarayū — Sarayū; rodhasvatī — Rodhasvatī; saptavatī — Saptavatī; suṣomā — Suṣomā; śata-drūḥ — Śatadrū; candrabhāgā — Candrabhāgā; marudvṛdhā — Marudvṛdhā; vitastā — Vitastā; asiknī — Asiknī; viśvā — Viśvā; iti — takto; mahā-nadyaḥ — velké řeky.

Překlad

Dvě z těchto řek — Brahmaputra a Śoṇa — se nazývají nady, hlavní řeky. Tečou zde ještě jiné velké řeky, které jsou význačné: Candravasā, Tāmraparṇī, Avaṭodā, Kṛtamālā, Vaihāyasī, Kāverī, Veṇī, Payasvinī, Śarkarāvartā, Tuṅgabhadrā, Kṛṣṇāveṇyā, Bhīmarathī, Godāvarī, Nirvindhyā, Payoṣṇī, Tāpī, Revā, Surasā, Narmadā, Carmaṇvatī, Mahānadī, Vedasmṛti, Ṛṣikulyā, Trisāmā, Kauśikī, Mandākinī, Yamunā, Sarasvatī, Dṛṣadvatī, Gomatī, Sarayū, Rodhasvatī, Saptavatī, Suṣomā, Śatadrū, Candrabhāgā, Marudvṛdhā, Vitastā, Asiknī a Viśvā. Obyvatelé Bhārata-varṣi jsou očištění, neboť na tyto řeky neustále vzpomínají. Někdy opakují jejich jména jako mantry a jindy jdou přímo k nim, aby se jich dotkli a vykoupali se v nich. Takto se obyvatelé Bhārata-varṣi očišťují.

Význam

Všechny tyto řeky jsou transcendentální, a proto ten, kdo na ně vzpomíná, dotýká se jich nebo se v nich koupe, může být očištěn. To se praktikuje dodnes.