Skip to main content

Synonyma

abhyudaye ca karmaṇi
a při obětním obřadu, kdy jsou obětiny nabízeny předkům a polobohům — Śrīmad-bhāgavatam 6.19.26-28
adhaḥ ca
a dolů — Śrīmad-bhāgavatam 8.7.13
aditim ca
rovněž Aditi — Śrīmad-bhāgavatam 8.23.26-27
agnayaḥ ca
a ohně (na obětních místech) — Śrīmad-bhāgavatam 10.3.1-5
agniḥ ca
a oheň — Śrīmad-bhāgavatam 8.16.9
aham ca
také já — Śrīmad-bhāgavatam 1.8.23, Śrīmad-bhāgavatam 3.9.16
také ego — Śrīmad-bhāgavatam 3.6.40
ahaḥ ca
den — Śrīmad-bhāgavatam 8.20.25-29
aindrīṁ ca
a do sídla Indry — Śrīmad-bhāgavatam 5.21.11
akṣṇoḥ ca
v očích — Śrīmad-bhāgavatam 8.20.25-29
amīṣām ca
a nevinných — Śrīmad-bhāgavatam 10.12.28
amṛtam ca
a věčného života — Śrīmad-bhāgavatam 10.1.5-7
ca ananya-bhāvānām
a plně oddaných — Śrīmad-bhāgavatam 1.7.25
anaḥ ca
a ruční vozík — Śrīmad-bhāgavatam 10.11.24
bahiḥ ca antaḥ
vnitřek a vnějšek — Śrīmad-bhāgavatam 10.9.13-14
vaṁśa-anucaritāni ca
a jejich rody a vlastnosti — Śrīmad-bhāgavatam 9.1.4
anugrahaḥ ca
a falešné ego či polobozi — Śrīmad-bhāgavatam 7.9.48
a udržovatel — Śrīmad-bhāgavatam 10.2.28
ca anyaiḥ
a jinými — Śrīmad-bhāgavatam 6.7.2-8
anyaiḥ ca
a také dalšími — Śrīmad-bhāgavatam 8.19.15
a mnoha dalšími — Śrīmad-bhāgavatam 10.2.1-2
anyat ca
a také jiné — Śrīmad-bhāgavatam 10.1.12
jiný provaz — Śrīmad-bhāgavatam 10.9.15
ca anye
a mnoho jiného — Śrīmad-bhāgavatam 1.16.26-30
ca anyeṣu
a jiným — Śrī caitanya-caritāmṛta Madhya 22.74
ca anyā
kdokoliv jiný. — Śrī caitanya-caritāmṛta Madhya 8.182
anyān ca
i další údy — Śrīmad-bhāgavatam 4.9.6
také další — Śrīmad-bhāgavatam 8.16.54
anyāḥ ca
a další manželky — Śrīmad-bhāgavatam 10.2.7
ca api
dále — Bg. 10.39
také — Bg. 15.8, Śrīmad-bhāgavatam 9.22.26
navíc — Śrīmad-bhāgavatam 3.32.2
rovněž — Śrīmad-bhāgavatam 8.16.46
api ca
nebo — Śrīmad-bhāgavatam 5.8.18
také. — Śrī caitanya-caritāmṛta Madhya 14.227
param ca api
nebo někoho jiného — Śrīmad-bhāgavatam 10.7.23
ātmārāmāḥ ca api
také seberealizované osoby — Śrī caitanya-caritāmṛta Madhya 24.146
tat ca api
to také — Śrī caitanya-caritāmṛta Madhya 24.157
apsarasaḥ ca
a nebeské tanečnice — Śrīmad-bhāgavatam 10.12.34
vidyādhara-apsarobhiḥ ca
a Vidyādhary a Apsarami — Śrīmad-bhāgavatam 6.7.2-8